Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
श्रीजिनकृपाचन्द्रसरि
पश्चमः सर्गः।
चरित्रम्
॥११८॥
दन्दमयमिन्द्रपुरे यतिष्ठत् ॥ ४०५ ॥ अक्षीषु-नेन्द-शशिवत्सर एष तस्थौ, तत्रोदयादिपुरके किल मेदपाटे । संवन्त्रि-भूतनव-चन्द्रमिते च वर्षे, सद्देसुरीपुरवरे स्थितांश्च गौडे ॥ ४०६ ।। (भुजङ्गप्रयातम् )-चतुष्पश्च-नन्देन्दुवर्षे महीयान् , | पुरे योधपूर्वे मरौ रम्यदेशे । चतुर्मासमस्थादशेषाऽऽग्रहेणा-ऽभवत् धर्मवृद्धिर्भृशं नैकधा हि ॥४०७।। ( उपजातिः)-स पश्चतत्वा--सुधांशुवर्षे, संतस्थिवान् जेसलमेरुदुर्गे। वर्षर्तुकालं सकलाऽऽगृहीतो, गुरुगरीयान् सह भूरि-शिष्यैः ।। ४०८ ॥ स तर्क-बाणा-क-धेरौमिताऽब्दे, तस्थौ मरौ श्रीफलवर्द्विपुर्याम् । श्रीसंघ-बह्वाग्रहती महीयान , सद्देशनाऽम्बूनि सदैव वर्षन् , ॥४०९ ।। तुरङ्ग-पश्च-ग्रह-चन्द्रवर्षे, स विक्रमाऽयं पुरमध्यवात्सीत् । देशे मरौ वारिदकालमेष, व्यत्येतुकामो वृषमेधयन् हि ॥ ४१०॥ जेतारणे विक्रमसंवदब्दे, शैलेषु-रेन्फ्रे-क्षितिसंख्यके हि । चक्रे चतुर्मासमसौ समस्त-जनाऽऽग्रहाच्छासनवर्धनाय ॥ ४११ ।। सिद्धाचले नन्द-शशा-5ङ्क-चन्द्रमाने सुवर्षे जितमारदर्पः । सोऽस्थाद् महीयान् प्रणुतप्रभावः, प्रावृष्यनीहोऽतुलकीर्तिबुद्धिः॥४१२|| वियद्-रेसकै कमिते च वर्षे, बोराऽऽदिमवन्दरपत्तने हि । सौराष्ट्रदेशे जनताऽऽग्रहेण, तस्थौ चतर्मासमदभ्रवद्धिः ॥ ४१३॥ शशाङ्क तर्कात-महीमिताऽब्दे, कच्छीयमुद्राऽऽदिमबन्दरे हि । अलञ्चकारैष पयोदकालं. सच्छासनौनत्यमचीकरच ।। ४१४ ॥ रक्तर्क रन्धेन्दुमिति च वर्षे, देशे च कच्छे भुजराजधान्याम् । प्रावृष्यवात्सीत् सह शिष्यवर्ग:, प्रवर्द्धयञ्छासनमुचकैः सः ॥ ४१५॥ स माण्डवीबन्दर आग्रहेण, कच्छस्थिते वहि-पंडे-चन्द्रे । वर्षकस प्रावृषि सन्निवास-मानन्दयन् सझमशेषमेषः ॥ ४१६॥ वेदाङ्ग-नन्देन्दुमिते च वर्षे, कच्छप्रधाने बिदडाभिधाने । महापुरेऽस्थाचतुरष मासान् , प्रबोधयंस्तत्वमशेषलोकान् ।। ४१७ ॥ पश्चाऽङ्ग-नन्देन्दुमिते "वर्षे, कच्छीयकेआरपुरे गरिष्ठे ।
॥११८॥
For Private And Personal use only

Page Navigation
1 ... 135 136 137 138 139 140 141 142 143 144