Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 132
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org सेरेsपि, श्रीपादलिप्ते नगरे सुतीर्थे । चक्रे चतुर्मासमतिप्रवृद्धः, संक्षीण जंघाबलको यमीन्द्रः ॥ ३४७ ॥ अतोऽयमत्रैव पवितीर्थे, वस्तुं विनिश्चित्य मनस्यनीहः । अनारतं ध्येयमनुस्मरन् हि तिष्ठत्यजस्रं नियमेन सोऽत्र ।। २४८ ।। शशाङ्क-नन्दाSङ्क घेरामिताऽब्दे, तपस्यशुक्ले दशमी सुरेज्ये । पुनर्वसौ मेऽप्यथ सिद्धियोगे, सौभाग्ययोगे मिथुनस्थचन्द्रे ॥ ३४९ ॥ सतैतिलाsssये करणे दिनस्य, माने नवाऽक्षि-द्वि-गुणप्रमाणे । दिवाकरे मीनगतेऽङ्गरेजी-मासे तृतीये जलधीन्दुसंख्ये || ३५० || तारीख बाण - हुताशनाऽङ्क - भूत्सरे यावनशैलमासे तारीखसूर्ये दल-भूत-राम-भूहायने हैन्दिकचन्द्र-सूर्ये ॥ ३५१ ॥ षड्वादनाऽनन्तरपश्चमिन्टे, दिवाकरे चाऽभ्युदिते तदस्ते । पश्ञ्चप्रवादोत्तरबाणवाद्धि-मिण्टे तदित्थं समये प्रशस्ते ॥ ३५२ ।। प्रभातकाले नवतश्च सार्थ - काम। रिपर्यन्तशुभे मुहूर्ते । लग्ने वृषे देवपुरोहितेन, संपूर्णदृष्ट्या प्रविलोकिते हि ।। ३५३ । चन्द्रे धनस्थ सहजे च केतौ भूमीसुते पञ्चमभावसंस्थे । जीवे च कामे नवमे च राहौ, सूर्ये शनौ ज्ञे दशमस्थिते च ||३५४|| लाभस्थिते दैत्यपुरोहिते च, मीने स्वकीयोथग्रहे बलिष्ठे । इत्थं शुभालोकितशुद्धलग्ने, बभूत्र चाऽऽचार्य पद प्रदानम् ।। ३५५ || ( सप्तभिः कुलकम् ) ( गीतिः ) जङ्गमयुगप्रधानो, भट्टारकपुरन्दर- योगिराजः । जगतां पूज्यः प्रातः स्मरणीयः सर्वतन्त्रस्त्रतन्त्रः ।। ३५६ ॥ रिचक्रचक्रवर्त्ती, शासनसम्राट् सर्वज्ञकल्पो हि । परमश्रीगुरुदेव, श्रीमान् कृपाचन्द्रसूरीशः ||३५७|| स्वसाध्वादिसमुदाये, ज्येष्ठाऽन्तेवासिनं चैनमर्हम् । अवगत्य परम्परयाऽऽयातां परिपार्टी च परित्रातुम् ॥ ३५८ ॥ व्योमा -ऽङ्क- नवें शशिवर्षे, तपस्यशुक्लपञ्चमीरविवारे । रेवत्यां शुभयोगे, वर्द्धमानयोगश्वकरणे ।। ३५९ ।। तिष्ठति मेषे चन्द्रे, शतभिषा नक्षत्रसंगते सूर्ये । नव-दशवादनसमये, सह सूरिमन्त्रेण पदमाचार्यम् ॥ ३६० ॥ ददिवाञ्छ्रीमजिनजय For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144