Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 130
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys St Kalassagan Gyanmandi HERA तत्र समस्तवस्तु, वाम्छामि सम्पादयितुं किलाऽहम् । महोत्सवं चापि विधातुमस्मि-नाज्ञापय त्वं त्वरितं ममैव ॥३२२॥ (युग्मम्) (मालिनी)-उपकरणमशेषं तस्य संब्रूहि मा, विधिमपि निगद त्वं चाऽनुगृयाऽधुना माम् । इति तदुदितवाचः सरिराजो निशम्य, तदखिलमवदत्तं सम्यगाचार्यवर्यः ॥ ३२३ ॥ ( उपजातिः)-प्रत्यालय ख्यापयितुं किलैतत् , तामादिश द्वैणवरम्यपात्रे । संस्थाप्य सर्वोपकर तदीयं, विलासिनीमूर्धनि तनिधाय ॥ ३२४ ॥ जेगीयमाना सधवा सुभूषा, सुकामिनीDI मिपंहुभिः सुयुक्ता। वाद्याऽऽदिनाचार्यसमीपमित्वा, समर्पयेत् तत्सकलं च तस्मै ।। ३२५ ।। रात्रौ च संगायनवादनाये। संनतनैर्जागरणं च कुर्युः । इत्यादितत्सर्वविधि गदित्वा, सायं जगौ संस्कृतसर्वसंघम् ॥ ३२६ ॥ सर्वे च यूयं वशवर्तिनो मे, शिष्या विनीता बहुभक्तिभाजः । ज्येष्ठत्व-विद्याऽधिकतायनेक-सद्धेतुभिर्योग्यतमाय चोऽस्मै । ३२७ ॥ सच्छीलिने श्रीजयसागराय, प्रदाय चाऽऽचार्यपदं प्रभाते । स्वकीयकल्याणचिकीर्षयाऽहं, निरन्तरं ध्यानमुपासिताहे ॥ ३२८ ॥ (युग्मम् ) एतच सर्वैरनुमोदनीय, काले च तस्मिन् समुपस्थितैहिं । मदीयसाधु-श्रमणीभिरेतत् , सुश्रावकैवाऽप्यवबोधनीयम् ॥ ३२९ ।। तस्मिन् दिने सजितचन्द्रसौध-द्वितीयभूमावतिविस्तृतायाम् । आनन्दकल्याणिकपीठिकायाः, सौवणिक राजतरम्यनान्दम् ।। ३३० ॥ नाय्य शास्त्रोक्तयथाविधान, संस्थाप्य तस्योपरि पूजनाऽऽदि । प्राचीकरत् सूरिवरस्तदानीं, सच्छेष्ठिनी श्रीफ लकुंवरी ताम् ।। ३३१॥ तत्पीठिकामुख्यमुनीमकादि-चतुर्विधे संघ उपस्थिते हि । प्राचार्यकश्रीजिनकीर्तिसरि-विधाय सर्व | विधिमेतकस्मै ॥ ३३२ ।। सानन्दमाचार्षपद मुहूर्ते, शुमे नवांशे स्थिरकेऽतिशस्ते । प्रदाय तत्कर्णमथामिपूज्य, भीमरिमन्त्राक्षरमप्यदत्त ।। ३३३ ॥ (युग्मम् ) (सुमुखी)-जिनजयसागरसरिरिदं, गुरुवरदत्तसुनाम वरम् । प्रथितमभूदिह भूमि For Private And Personal use only

Loading...

Page Navigation
1 ... 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144