Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
CAKRACKERCHAR
प्रलग्नः प्रतिवासरं हि ॥ २९६ ॥ प्रायः सदैकाशनमेव कुर्व-नायचिलं पौषधसद्वती सन् । सामायिक नित्यप्रतिक्रमं च, देशावकाशिवतमिभ्यवर्यः ॥ २९७ ।। सद्देशनायाः अवर्ण सदैव श्रीतीर्थनाथीयनवादयात्राम् । स्नात्वा च शत्रुञ्जयसत्चटिन्यां, तदम्बुना पञ्चजिनाभिषेकम् ॥ २९८ ॥ (शालिनी) अर्कक्रोशी क्रोशषण्मात्रकी च, पश्चक्रोशीमध्यसौ संव्यधत्त । त्रैक्रोशी तां सार्धकक्रोशयात्रां, भक्त्युद्रेकाच्छेष्टिवयों यथावत् ॥ २९९ ॥ (त्रिभिर्विशेषकम् ) (उपजातिः)-प्रदक्षिणं रन्ध्रनवेप्रमाणमियत्तंकारी जिनराजपूजाम् । श्रीसंघभक्तिं कृतवान् क्षमाश्र-मणं गरिष्ठां रथकीययात्राम् ।। ३०० ॥ साधर्मिवात्सल्यमनेकमत्र, ह्युपत्यकायामपि पूर्णभक्तिम् । नगेन्द्रपूजामपि सोऽत्र चक्रे, भवाऽर्चनं चैष चकार सम्यक् ।। ३०१ ।। अनेकटोलीमुपधाननाम, तपश्च मालापरिधापनस्य । महोत्सवं चारुतरं विधाय, सानन्दमाचार्यवरस्य तस्य ।। ३०२ ॥ सद्धर्मलाभाऽऽशिषमाददानः, कुटुम्बवगैः सह तीर्थनाथम् । गुरूंश्च नत्वा मुहुरेष भच्या, गेहं स्वकीयं पुनराजगाम ।। ३०३ ।। (युग्मस् ) श्रीपूज्यकाचार्यमहोपदेशाद्, दादाजितोऽत्यन्तसुजीर्णचैत्यम् । समुधारातिविशालमत्र, सब्रह्मचर्याश्रममुत्तमं च ।। ३०४ ॥
(बसन्ततिलका)-कल्याणयुक्तभवनाऽभिधधर्मशाला, चान्यापि चन्द्रभवनाऽभिधया प्रसिद्धा । प्राकारि गच्छबहुधोन्नतिहेतुनाऽत्र, प्रख्यातिमत्खरतराऽऽदिकगच्छकीयः ।। ३०५ ।। श्रीप्रेमकर्णशुभनाममरोटिकेन, धीमअनाग्रगणनीयशुभाशयेन । सद्धर्मकारिमतिना गुणिनाऽतिनुन्नः, श्रीसंघकैश्च सकलैबहुलव्ययेन ॥ ३०६ ॥ (युग्मम् ) (उपजातिः)-इतश्च सजेसलमेरवासि-नो बाफणागोत्रसमुद्भुवश्च । वृहत्पशाखस्य हि संघविश्री-मचन्द्रमल्लस्य सुधर्मपत्नी ॥ ३०७॥ नाम्ना प्रसिद्धा फुलवरीति, सच्छेष्टिनी स्वीयगुमास्तमेकम् । शत्रुञ्जयेऽत्यन्तपवित्र तीर्थे, सम्प्रेष्य वस्खेष्टनवैकवर्षे ।। ३०८ ।। राधे सिते पनग
For Private And Personal use only

Page Navigation
1 ... 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144