Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 127
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्रसूरि चरित्रम् ॥११३॥ www.kobatirth.org मतिष्ठत्सः ॥ २८४ ॥ ( मालिनी ) - जगति विदितकीर्तिस्तस्य शुद्धोपदेशाद्, व्ययमकृत सुधर्मोद्यापने शुद्धभावः । नवपदतपसो हि स्फारपुण्यप्रदस्य, कृतदुरितवनालीलग्नदावानलस्य ।। २८५ ॥ तदनु सुकृतशाली ज्ञानयुपश्चमीत्य भिधतपस उदारप्राप्तभावप्रकर्षः । दृढतररमणीयज्ञानकोशं विधाय, यकृत विविधविज्ञानोपचार्य च तस्मिन् ॥ २८६ ॥ ( उपजातिः )—प्राकारि तच्छीतलनाथजीर्ण- त्रिभूमचैत्यस्य समुद्धृतिश्च । उपाश्रयं प्राक्तननुदधार, चैत्यादिनानाविधधर्मकृत्ये ||२८७|| वैस्वष्ट-रेन्धाऽष्ट-विर्यन्वाऽङ्क-भूहायनेषु क्रमशो बभ्रुवं । महोपधानं प्रतिवर्षमेषु, संख्यातदाराधकसञ्जनानाम् ॥२८८॥ बाणोऽक्षि-भू-पश्च-धरा-शंशाङ्क-युग्माऽक्षि-चैन्द्रप्रमिता क्रमेण । खाऽङ्कग्रहेन्दु प्रमिताऽब्दकीय-वर्षर्त्तसंवर्णनक प्रसङ्गः ॥ २८९ ॥ यातोऽस्ति तस्मादहमेतदत्र, क्रमाद्यथाबुद्धि विवर्णयामि । यथा हि बिन्द्वङ्कनवेन्दुवर्षे, श्रीसंघवीदानमलाऽभिधानः ||२९०॥ ( गीतिः ) – जैसलमेरनिवस्ता, सदोशवंशीय बृहच्छाखीयः । सार्धं कुटुम्बवगैः, शत्रुञ्जयमहातीर्थमायातः ॥ २९९ ॥ (पञ्चभिः कुलकम्) (उपजातिः) - स तीर्थराजं सुगुरूंश्च शश्वत् विवन्दिपुचाऽत्र सुखेन तस्थौ । गिरीशतिध्यां शुचिशुक्लपक्षे, वर्षवासप्रविधित्सया हि ।। २९२ ।। स पाकशालां महतीं नियुज्य, सनातनीं दानमिह प्रदातुम् । एकाशिनामाबिलकारिणां च सत्पौषधाऽऽदिव्रतिनां प्रलयः ||२९३|| सामायिकाऽऽराधनतत्पराणां, परिक्रमाऽनुष्ठितिकारकाणाम् । देशावकाशव्रतकृञ्जनानां व्याख्यान नित्यश्रुतिकारिणां च ॥ २९४ ॥ ( मालिनी ) - नवनवतिसुयात्राकारिभव्यात्मकानां, रिपुजिति नदिकायां स्नायिनां देहिनां च । तदुदकभृतकुम्भैः पञ्चकस्नापकानां दददिह परिजग्धि सादरं प्रत्यहं सः ॥ २९५ ॥ ( युग्मम् ) ( उपजाति: ) --संस्थाप्य सोऽस्मिन् महतीं च पाक-शालां तदायातमुनिवजेभ्यः । नानाविधप्रासुकखाद्यपेयं, दातुं For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir पश्चमः सर्गः । ॥११३॥

Loading...

Page Navigation
1 ... 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144