Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 124
________________ Shri Mahavir Jan Aradhana Kendra www.kobatirth.org. प्रतिघूत्रमंत्र, प्रभावना - पूजन - सत्तपांसि । स्वधर्मिवात्सल्यमनेकमत्र, चक्रे यथावत्सुकृताऽभिलाषी ।। २४९ ।। (युग्मम् ) पर्युपणापर्वणि चागते तु श्रीश्रेष्ठिनी सूर्यपुरादिहेत्य । सार्धं कुटुम्बे रतनाऽभिधाना, स्वधर्मशालामधितस्थुषी सा ॥ २५० ॥ क्रमाssगतं पर्व सुखेन सम्यगाराध्य संश्रुत्य गुरोरमुष्य । सदेशनां हृष्टमना भवन्ती, सा कार्तिकीं यावदिहैव तस्थौ ॥ २५२ ॥ ( युग्मम् ) ।। सुश्राविकारता रतनाऽभिधाना, लीलावती कार्तिक पूर्णिमायाम् । पद्मावती पद्ममुखी च पुष्पावती च सुश्रावकपानचन्द्रः ।। २५२ ।। श्रीकेसरीचन्द्र- फतेहचन्द्र- श्रीप्रेमचन्द्रा मुदिताथ सर्वे सिद्धाऽद्रियात्रां विधिवद्विधाय, नत्वा गुरून् सूर्यपुरं त आगुः ॥ २५३ ॥ ( युग्मम् ) शैलाऽष्ट-नन्देन्दुमितप्रवर्षे, जहेरिवंश्यः सुरते निवासी । भग्वाख्यपुत्रः स हि पानचन्दस्वस्थौ चतुर्मासमिहेभ्यमुख्यः ॥ २५४ ॥ पुत्री तदीया विधवा सुशीला, सरस्वतीनाम सका दधाना सहाऽऽगताऽऽसीदनिशं स्वधर्म-कुत्येषु सक्ता गुरुदेवभक्ता ।। २५५ ।। सत्पाकशालां न्ययुनकू च तत्र, नानाविधस्वादिमखाद्यपेयम् । सम्पाच्य पक्त्रा प्रतिवासरं स ददान आसीच्छ्रमणादिकेभ्यः ।। २५६ ।। प्रारब्धमेतत्किल पात्रदानं कदापि विच्छेदमवाप नैव । यावत्स्थतिस्तस्य बभूव ताव - चचाल नित्यं स्वधनव्ययेन ॥ २५७ ॥ वियन्यथाशक्ति धनं चतुर्मा-सीयानि पर्वाणि च वात्सराणि । यथाविधानं सकलानि चक्रे, प्रमादमुक्तः स हि पानचन्द्रः ।। २५८ ।। तदात्मजोऽप्यत्र फकीरचन्द्रः, सरस्वती सा दुहिताऽप्यमुष्य | लीलावती पुत्रवधूरपीमे, भक्त्योपधानं तप आरराधुः ॥ २५९ ॥ मालासमारोपणजातचारु-महोत्सवे बोलिकया महेभ्यः । मुद्रासहस्रं प्रवितीर्य तत्र, फकीरचन्द्रः प्रथमं सुमालाम् ॥ २६० ॥ सम्पर्यधादस्य वधूस्ततथ, लीलावती रम्यतरां सुमालाम् । सरस्वती सा तदनन्तरं हि मालां विशालां बिभराञ्चकार ।। २६१ || निशीथिनीजागरणं For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir

Loading...

Page Navigation
1 ... 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144