Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 122
________________ SanMahavir.Jan.AmchanaKendra Acharya Shin Kansagan Gyanmandir + + १ १+ डपत्तने हि ।। २२३ ।। (मालिनी)-रतनपुरपुरीमागत्य संस्थाय मूरिः, पुरवरमुमरालामागतस्तत्र तस्थौ । तदनु न पिपरालीवावडीत्यादिनाना--लघु--गुरु--पुर--शोभा वीक्षमाणो विजहे ॥ २२४ ।। (उपजातिः) सणोसरानाम पुरं समेत्य, व्यत्यैत्स एकां रजनी सुखेन । ततो नवग्राममुपाययौ स, आकोलिकेत्यादिपथिस्थितानि ॥ २२५ ॥ विसृज्य नैकानि सुपत्तनानि, सूरीश्वरोऽसौ क्रमशः प्रभावी । समध्यगच्छजमणादिवाव-पुरं वरं सर्वगुणप्रधानम् ॥ २२६ ।।। (वसन्ततिलका)-श्रीपादलिप्तपुरवासिजनाः कियन्तः, श्रीमद्गुरोरभिमुखं प्रविलोकनार्थम् । तवाऽऽययुर्विदधिरे जिन| पूजनाऽऽदि, श्रीसंघभक्तिमुचितां परमोत्सवैस्ते ॥ २२७ ।। ( उपजातिः)-समध्यवान्सू रजनी च सर्वे, तत्रैव तां भव्यजनाः समेताः । प्राभातिकं कृत्यमशेपमेष, प्रतिक्रमाऽऽदिप्रतिलेखनान्तम् ।।२२८। विधाय तस्मात्परिसंविहत्य, पादोनसप्ताऽटपटीनिनादे । श्रीपादलिप्ताऽन्तिकवाटिकाया-मागत्य तस्थौ मुनिराजवर्यः ।।२२९॥ (युग्मम् )।। वैदेशिकाः पौरजनाथ सर्वे, सहैव वेण्डाऽऽदिकभानुवाद्यैः । नानद्यमानैर्युगपद्मजाद्यैः, शङ्खाऽऽवस्तारजयप्रणादैः ॥ २३० ।। वितत्य चारूत्सवमुत्कटं हि, ययुश्च तत्राभिमुखं गुरूणाम् । अथैप सर्वैः सह सरिराजः, प्रस्थाय तस्मात्पुरि राजमार्गः ॥२३॥ चतुर्विधैः संघजनैः सुजुष्टः, प्रति स्थल तोरणबन्धनाऽऽदे। शोभामपूर्वी पुर ईक्षमाणो, गृह्णश्च पौराऽर्चनवन्दनादि ।। २३२ ।। इत्थं महाऽऽडम्बरतः स सूरिः, परिभ्रमन् मन्दिरमीक्षमाणः । कल्याणसौधान्तिकमाजगाम, समागतं तत्समय विवेद ॥ २३३ ।। वाज्यद्रिनन्दक्षितिहायनीय-तपस्य-शुक्लप्रतिपतिथौ हि । पुर्या बहिदक्षिणदिग्विभागे, कल्याणयुक्तं भवनं विशालम् ।। २३४ ।। आचार्यों जिनकीर्तिमरिः, शुभे मुहर्ने नववादने हि । पादारविन्देन शुभेन तद्धि, प्रविश्य पूतं कृतवान् महात्मा ॥ २३५ ॥ CA%4 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144