Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 121
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys 5 kanssagan Gyanmand श्रीजिनकृपाचन्द्रसरि पञ्चमः सर्गः। चरित्रम् ॥११०|| नाभिः सुधया समाभिराचार्यवर्यः प्रतिबोधयन् हि ।। २११ ॥ विहृत्य तस्मात्कुणघेरकादि-मार्गाऽऽगताऽनेकपुरं विलंध्य । समाययौ जम्मणयुकपुरं स, हारेजमागच्छदितश्चलित्वा ।। २१२ ।। बिहृत्य तस्मादभिगम्य मूज--पुरं ततोऽप्येष कृतप्रयाणः । शङ्केश्वरं तीर्थमयं जगन्वान् , मध्येपुरं दुर्गमदुर्गरुद्धा ॥ २१३ ।। वरीयतीत्येकविशालधर्म-शाला तदन्तर्महदस्ति चैत्यम् । शलेश्वरः श्रीप्रभुपार्श्वनाथो, वैमानिकाऽऽभं तदलङ्करोति ॥ २१४ ॥ (युग्मम् ) अन्याऽपि तत्रैव विभाति गुर्वी, सद्धर्मशाला नवनिर्मिता च । तिस्रः किलताः परिपन्ति तत्र, दृश्या: प्रशस्या: मुलभाः समेषाम् ।। २१५ ॥ द्वेडी(अही) विशश्राम स तत्र सूरिः, कुर्वाण एतदरतीर्थयात्राम् । विहत्य पश्वासरमेत्य तस्थौ, ततश्चलित्वा समगाद्दशाडाम् ।। २१६ ॥ स पाटडीग्राममियाय तत्र, प्रबोध्य लोकान् परमोपदेशैः । विहत्य तस्मादुपरि प्रयुक्त--पालाऽभिधानं नगरं प्रपेदे ।। २१७ ॥ (वसन्ततिलका)-तत्राऽस्ति रम्यवहुविस्तृतधर्मशाला, वैमानिकाऽऽभ-जिनमन्दिरमस्त्यपूर्वम् । श्रीनामिनन्दनजिनेश्वरबिम्बमत्र, सञ्चाकचीति सकलेप्सिततूर्णदोहम् ।। २१८ ।। आलोक्य तन्नयनतर्पणकारि बिम्ब, लावण्यपुजमिव शश्वदसीमशोभम् । स्वान्ते बगद्यमतिमोदभरं बभार, तस्मादजाणनगरं प्रविहत्य यातः ।। २१९ ॥ (उपगीतिः)-ततचलन् मालवर्ण समेत्य, स तस्थिवान् सत्पुरि खेरवायाम् । गच्छनितो मार्गगताऽवालि-यामेत्य तस्थौ पुरि सणायाम् ।। २२० ।। आणन्दरा-राजपुरादिनैक, हित्वा पुरं चैवढवाननाम । पुरं स पौरैरिह सत्कृतोऽभूत् , धर्मोपदेशं कृतवांध सूरिः ॥ २२१ ॥ सखारवामेत्य बिहत्य तस्मा-दस्थाद्लद्दाणपुरे सुखेन । प्रस्थाय तस्मात् स्थितवान् स चूडा--पुर जनानामधिका ।। २२२ ।। आगादितो राणपुरं बिहत्य, वागत्य तस्मानगरे खसेऽस्थात् । कृत्वा विहारं क्रमशस्ततोऽपि, तस्थौ स लाठीद ॥११॥ For Private And Personal use only

Loading...

Page Navigation
1 ... 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144