Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
लित्वा समगाल्लुणोदम् । अथाऽऽगमद्रेवदडं पुरं स प्रावेशि पौरैर्विपुलोत्सवेन ॥ १९८ ॥ क्रोशान्तराले वरिवर्ति तस्माजीरावलापार्श्वजिनेशतीर्थ : (र्थम्) । तत्राऽपि गत्वा प्रविधाय यात्रां, निवृत्य चात्रागतवान् पुनः सः । । १९९ ।। ब्रह्माणपूर्व पुरमेष गत्वा, पुरीमपूर्वी म(न) गरी च बाढाम् । मण्डारनाम्नीं नगरीं समेत्य, दिनद्वयं सोऽत्र सुखेन तस्थौ ॥ २०० ॥ इतञ्चलित्वा गतवान् स पाँथा-बाडाऽभिधानं नगरं च तत्र । सच्चक्रुरेनं सकलाच पौरा, ददौ च सोऽप्यत्र महोपदेशम् ॥ २०१ ॥ प्रस्थाय चेतः समगात्स कूंचा वाडां ततश्चाऽपि कृतप्रयाणः । समध्यवात्सीद्भरतं पुरं स डीसानिवेशं तत आजगन्धान् ॥। २०२ ।। कृतप्रयाणस्तत इद्धतेजा, बडावलं नाम पुरं समागात् । न्युष्यैकरात्रं विहरंस्ततोऽय माथिष्ट सूरिभिलडीपुरं हि ।। २०३ ।। सद्धर्मशाला बहिरस्ति पुर्या, मध्ये च तस्या बृहदस्ति चैत्यम् । वर्वर्त्ति तस्मिन् प्रभुपार्श्वनाथ चैत्यान्तरं चापि विभाति तत्र ।। २०४ || उपाश्रयाऽदीर्घ (१) कियत्सुधर्म - शाला विराजन्ति महापुरेऽत्र । अत्रत्ययात्रां विधिवद्विधाय, पृथ्वीपुरं चाssगतवान्मुनीन्द्रः ॥ २०५ ॥ ततः प्रयातः प्रतिपेदिवान् स, मण्डारनाम्नीं नगरीमितोऽपि । उपेयिवान् संघपुरं पुरं स ततोऽपि चारूपपुरं प्रपेदे ॥ २०६ ॥ प्राचीनमूर्तिः प्रभुपार्श्वनाथ - स्याऽस्त्यत्र रम्या प्रकटप्रभावा । तदीयपृष्टासन लेखतो हि, सा पञ्चलक्षाधिकवत्सरीया ॥ २०७ ॥ प्रतीयते ग्रामसमीप एव वेवेत्ति रम्या गुरुधर्मशाला । तन्मध्यदेशे प्रभुपार्श्वनाथ-चैत्यं सुरम्यं विचकास्ति दीर्घम् ॥ २०८ ॥ अध्युष्य घस्रद्वयमेपकोऽत्र, कृत्वा च तत्तीर्थविशेषयात्राम् । विहृत्य तस्मादण हिछपूर्व पुरं समागात्सह शिष्यवर्गः ॥ २०९ ॥ पौरा अपूर्वोत्स्त ( स ) चतः किलैत--स्पुरप्रवेशं रुचिरं प्रचक्रुः । अष्टापदीयोत्तमचैत्यशोभि-- तद्धर्मशालामयमध्यतिष्ठत् ॥ २१० ।। दिनानि चत्वारि स तस्थिवान् हि यात्रां प्रकुर्वन् सुजनांच तत्र संदेश
For Private And Personal Use Only
Acharya Shri Kallassagarun Gyanmandir

Page Navigation
1 ... 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144