Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
श्रीजिनकृपाचन्द्र
सूरिचरित्रम्
* पञ्चमः
सर्गः।
॥११॥
(इन्द्रवंशा)-निर्मापिता सूर्यपुराऽधिवासिना, जह्वेरिकवेष्ठिवरस्य सूनुना । कल्याणचन्द्रस्य महासमृद्धिना, श्रीप्रेमचन्द्रेण सुपुण्यशालिना ॥२३६।। (आर्या)-खरतरगच्छीयजैन--धर्मशाला-गुवी तामधिगतः। सरिर्दया मजल--मयदेशनां जनानतू तुषत् ॥२३७|| (युग्मम्) (उपजातिः)-प्रभावनां सबजना गृहीत्वा, स्बस्वाऽऽलय जग्मुरतीव हृष्टाः।जिनाचेनं गौरवपू तस्मिन्नतिविस्तरं हि ॥२३८।। जिनेश्वराङ्गीरचनाऽतिचित्रा, सौवर्णसद्राजतवर्गकाद्यैः । रात्रौ कृतं जागरणं च भव्यः, सद्धर्मकार्य विविधं वितेनुः ॥ २३९ ।। भक्ति गुरूणां महतीं प्रचक्रुः, सम्प्रैदिधञ्छासनमप्यशेषाः । शैलाऽट-नन्द-क्षितिवत्सरीयबाँनिवासे सकलब्ययश्च ।। २४० ।। तद्धर्मशालापतिरेव चक्रे, महेभ्यमुख्यः सुरताऽधिवासी । श्रीप्रेमचन्द्रः शुभकस्यरक्तः, कल्याणचन्द्राख्यमहेभ्यपुत्रः ।। २४१॥ (युग्मम् ) पर्युषणाराधनमर्हदों, प्रभावनां भूरितपांसि तत्र । भावप्रवृया व्यदधुः समस्ता-स्तत्रोपधानं विधिवद्बभूव ॥ २४२ ॥ तस्याऽवसाने परिधापनं च, स्रजामभूदत्र महामहेन । और्ज तथा चैत्रिकपर्व सम्यक्, पवादशक्रोशपरिक्रमं च ।। २४३॥ चैत्यप्रपाटीभ्रमणं महेन, पुण्योपचार्य बहुलव्ययेन । कृत्वा परैश्चाऽपि हि कारयित्वा, सानन्दमाचार्यपदौ प्रणम्य ।। २४४ ॥ सुश्राविका सा रतनाऽभिधाना, लीलावती सद्गुणताऽभिरामा । पभावती पद्मदलायताक्षी, सौभाग्यलावण्यमयी सुशीला ||२४५।। सुश्रावकीयाऽखिलधर्मपाली, श्रीपानचन्द्रः सुकृतप्रसक्तः । फतेहचन्द्राऽऽदिकसर्वलोका, निवृत्य जग्मुः सुरतं ततस्ते ॥ २४६ ।। (त्रिभिविशेषकम् ) ग्रहाऽद्रि-रन्ध्र-क्षितिवत्सरीय-वर्षतुवासं प्रविधातुमिच्छु: । आषाढशुक्के गिरिशस्य तिथ्यां, श्रीमद्गुरोरन्तिकमाजगाम ॥ २४७ ॥ श्रीकेसरीखनुरतुच्छबुद्धि, श्रीपानचन्द्रः सह धर्मपत्न्या । अत्र स्थितोऽसौ चतुरश्च मासा-नाहारपानाऽदिकसर्वलाभम् ॥ २४८ ॥ ददौ मुनिभ्यः
॥११॥
For Private And Personal use only

Page Navigation
1 ... 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144