Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 114
________________ Sun shavian Amhan Kanda Anna Shake and अनघास्त्यजेयू , रागाऽऽदिपदकमरिन्दमनर्थहेतुम् । तावद्भिरेव बहुलाभकर विभाथ्य, संसारबन्धमखिलं क्रमशो विजयुः ॥ १२३ ।। (उपजातिः)-इत्यादिगारमुपदिश्य जनांश्च भव्यान् , सन्तप्ये सवहदयं प्रग एप परिः । आगाद्विहत्य नगर स हि देशवालं, तत्रत्यमर्वजनताकृतस्सवेन ॥ १२४ ॥ अन्तःप्रविश्य भवभीतिहरीमशेप-पापप्रणाशनकरीमददात्सुवाचा । पीयूपतुल्यमधुरां रुचिरा सभायां, सदेशनामनव ईब्यवरः स सूरिः ।। १२५ ।। तस्माद्विहत्याऽऽगतवान् समेड-तारोडपुर्यां । सह शिष्यवर्गः । तत्रातिरम्पा महती सुधौ- यालाऽस्ति मध्ये विचकास्ति चैत्यम् ॥ १२६ ।। दुग्भृत-संख्याऽऽर्हतमूर्तिरम्या-ऽऽलयैश्च संशोभिविशालदुर्गम् । श्रीपार्श्वनाथीयमतिप्रशस्य, तदालुलोकेऽसमया स भक्त्या ।। १२७ ।। विश्वाऽद्भुतैतद्रमणीयतीर्था-ऽवलोकनेनैप जनुनिजं हि । अस्त धन्यं त्रिदिनानि तत्र, स्थिरखा चतुर्थ दिपसे ब्याहात् ।। १२८ ।। स लापबाग्राममुपेत्य तस्थौ, ततव पोलू कपुरे पतिष्ठत् । विहृत्य तस्माद्गुरुराजवर्यः स चोकडीग्राममुपेत्य तस्थौ ।। १२९ ।। ततो विहत्याऽऽगतवान् स कोश-णाख्यं पुरं तत्र सुचैत्यमेकम् । उपाश्रयश्चास्ति जिनावलोक, कृत्वा च तस्मिन् स्थितवान् सुखेन ।। १३० ॥ स मौनपूर्वामिह सचकार, कादशी पर्वतीथि महेन । पीपाडकग्राममथाऽऽजगाम, पौरा भृशं सत्कृतवन्त एनम् ॥१३१।। बेण्डाऽऽदिकाऽऽतोचनिनादपूर्व, पुरप्रवेशं विदधत्ससङ्घः कृत्वा च चैत्यत्रयदर्शनं स, उपाश्रयं रम्पमुपाविवेश ॥ १३२ ।। सद्देशनां तत्र चिरं प्रदाय, सुधायमानां महता स्वरेण । संसारदुष्पारसमुद्रतार-पोतायमानां समतू तुषत्तान् ॥ १३३ ॥ स्थित्वा व्यहं तत्र सुखेन सरि-पले तृतीये व्यहरत्ततोऽसौ । कापेडनाम्ना जगति प्रसिद्धं, प्राचीनतीर्थ समुपाजगाम ॥ १३४ ॥ सद्धर्मशाला रचिताऽस्ति तत्र, वाऽन्तराले करपञ्चमात्रम् । उचेपबद्धसुपीठमस्ति, तन्मध्यभागे गृहचैत्य For Private And Personal Use Only

Loading...

Page Navigation
1 ... 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144