Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
-5-064
| कृतवन्दनादि-लब्धप्रसङ्गस्तमपृच्छदेवम् । स्वामिन् ! मयाऽश्रावि यदोशियाऽऽख्य-तीर्थ सुजीर्ण पुनरुद्दधार ॥ १४८ ॥
आचष्ट सूरिर्भवदुक्तिरेषा, सत्यैव सोऽवक् करुणानिधेऽहम् । सविस्तरं वृचमिदं भवत्ता, संश्रोतुमिच्छामि चिरात्समुत्क: ॥ १४९ ॥ चक्शौ च मूरिः शृणु सावधानः, कथामिमां सम्यगई वदामि । श्रीरूपचन्द्रस्य यतीश्वरस्य, शिष्यो महान् नागपुराऽधिवासी ॥ १५०॥ श्रीमान् कृती मोहनलालनामा, गुरोमहेन्द्रस्य जिनादिकस्य । प्रौढप्रतापस्य गिरा विधाय, क्रियोति स (१) विहरंत्रिगुप्तः ॥१५१।। समाययौ योधपुरे महात्मा, वाणाऽग्नि-नन्देन्दुमिते च वर्षे । श्रीसंघबह्वाग्रहतश्चतुर्मा-सं तस्थिवांस्तत्र महोपदेष्टा ॥ १५२ ।। (युग्मम् ) तदा महीयांश्चिरकालिकेत-तीर्थ पवित्रं परिजीर्यमाणम् । विलोक्य | चित्ते बहुधा प्रखिद्यन् , समागतो योधपुरे सभायाम् ।। १५३ ।। ओजस्विनीं तद्विषये प्रभाव-शाली तथाऽदाद्वरदेशनां सः ।
आकर्ण्य यां सर्वजनास्तदैव, श्रीओशियातीर्थसमुद्दिधीर्षाम् ॥ १५४ ॥ बभ्रुः स्वचित्ते परमेकराजा-रामाऽभिधानो गडिया तदैव । न याबदेतदरतीर्थजीर्णोद्धारस्य कार्य हि समारभेत ॥१५५ ।। (इन्द्र वंशा)-तावन्न चोष्णीषमहं स्वमूर्धनि, भन्त्स्यामि नो वा पदयोरुपानहौ । सन्धारयिष्यामि कदापि सर्वथा, सह्मचर्यव्रतसंस्थितः सदा ॥१५६।। (चतुर्मिः कलापकम्)
(उपजातिः) इति प्रतिज्ञाय गुरुं जगाद, सर्वेषु सभ्येषु निशामयत्सु । प्रदेहि मे नाथ! तदीयप्रत्या-ख्यानं कृपालो। भगवनवश्यम् ॥१५७|| अथाऽङ्ग-रामाश्शशाङ्कवर्षे, गत्वा तदालोकत दुर्दशं सःक्षिपन्ति तत्राऽवकरं समस्ता, एकान्तकत्वात्सकला हदन्ते ॥१५८|| पामाऽऽकुला उष्ट्रगणाश्च तत्र, तिष्ठन्ति चाऽन्ये पशवः स्वतत्राः । तानुमात्राऽवकरैश्च गूथै-विहङ्गविभी रजसा च पूर्णम् ॥ १५९॥ अत्यन्तदुर्गन्धवहं तदानीं, विभीषणं चैत्यमपश्यदेषः । तस्योपरिष्टाचटकरसंख्या,
SSROSAROKAR
For Private And Personal use only

Page Navigation
1 ... 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144