________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
-5-064
| कृतवन्दनादि-लब्धप्रसङ्गस्तमपृच्छदेवम् । स्वामिन् ! मयाऽश्रावि यदोशियाऽऽख्य-तीर्थ सुजीर्ण पुनरुद्दधार ॥ १४८ ॥
आचष्ट सूरिर्भवदुक्तिरेषा, सत्यैव सोऽवक् करुणानिधेऽहम् । सविस्तरं वृचमिदं भवत्ता, संश्रोतुमिच्छामि चिरात्समुत्क: ॥ १४९ ॥ चक्शौ च मूरिः शृणु सावधानः, कथामिमां सम्यगई वदामि । श्रीरूपचन्द्रस्य यतीश्वरस्य, शिष्यो महान् नागपुराऽधिवासी ॥ १५०॥ श्रीमान् कृती मोहनलालनामा, गुरोमहेन्द्रस्य जिनादिकस्य । प्रौढप्रतापस्य गिरा विधाय, क्रियोति स (१) विहरंत्रिगुप्तः ॥१५१।। समाययौ योधपुरे महात्मा, वाणाऽग्नि-नन्देन्दुमिते च वर्षे । श्रीसंघबह्वाग्रहतश्चतुर्मा-सं तस्थिवांस्तत्र महोपदेष्टा ॥ १५२ ।। (युग्मम् ) तदा महीयांश्चिरकालिकेत-तीर्थ पवित्रं परिजीर्यमाणम् । विलोक्य | चित्ते बहुधा प्रखिद्यन् , समागतो योधपुरे सभायाम् ।। १५३ ।। ओजस्विनीं तद्विषये प्रभाव-शाली तथाऽदाद्वरदेशनां सः ।
आकर्ण्य यां सर्वजनास्तदैव, श्रीओशियातीर्थसमुद्दिधीर्षाम् ॥ १५४ ॥ बभ्रुः स्वचित्ते परमेकराजा-रामाऽभिधानो गडिया तदैव । न याबदेतदरतीर्थजीर्णोद्धारस्य कार्य हि समारभेत ॥१५५ ।। (इन्द्र वंशा)-तावन्न चोष्णीषमहं स्वमूर्धनि, भन्त्स्यामि नो वा पदयोरुपानहौ । सन्धारयिष्यामि कदापि सर्वथा, सह्मचर्यव्रतसंस्थितः सदा ॥१५६।। (चतुर्मिः कलापकम्)
(उपजातिः) इति प्रतिज्ञाय गुरुं जगाद, सर्वेषु सभ्येषु निशामयत्सु । प्रदेहि मे नाथ! तदीयप्रत्या-ख्यानं कृपालो। भगवनवश्यम् ॥१५७|| अथाऽङ्ग-रामाश्शशाङ्कवर्षे, गत्वा तदालोकत दुर्दशं सःक्षिपन्ति तत्राऽवकरं समस्ता, एकान्तकत्वात्सकला हदन्ते ॥१५८|| पामाऽऽकुला उष्ट्रगणाश्च तत्र, तिष्ठन्ति चाऽन्ये पशवः स्वतत्राः । तानुमात्राऽवकरैश्च गूथै-विहङ्गविभी रजसा च पूर्णम् ॥ १५९॥ अत्यन्तदुर्गन्धवहं तदानीं, विभीषणं चैत्यमपश्यदेषः । तस्योपरिष्टाचटकरसंख्या,
SSROSAROKAR
For Private And Personal use only