________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
*AR
पञ्चमः सर्गः।
श्रीजिन-1 कृपाचन्द्र
सरिचरित्रम्
॥१०७॥
मेकम् ॥ १३५ ॥ चतुर्भुवाऽऽयं शिखराऽतिशोभ, बभ्रंलिहं भूरिविचित्रचित्रम् । द्विपञ्चजैनाऽऽलयसाम्यमास-मालोक्य तस्थौ दिवसद्वयं सः ॥ १३६ ॥ साध्व्योईयोस्तत्र ददौ स दीक्षा, गुर्वीमथाऽतो दिवसे तृतीये । विहृत्य पुर्यामयमोलवीति-नाम्न्यां समागत्य सुखेन तस्थौ ॥ १३७ ॥ ( वसन्ततिलका)-तस्माद्विहृत्य समियाय पुरं स चोप-डाऽऽख्य पुरं पुरजनैरतिसत्कृतः सन् । धर्मोपदेशपटलैरखिलान् प्रबोध्य, कृत्वा विहारमगमभिवलीपुरं सः ॥ १३८ ।। पालीनिवासिसुजना बहवोऽपि तत्र, श्रीमरिराजमभिवन्दितुमेयिवांसः । तां तामसीं सकलभव्यजनाः सुखेन, न्यूघुश्च तत्र गुरुपत्कजमाश्रयन्तः ।। १३९ ॥ जाते प्रभातसमये गुरुदेववर्यः, तैः श्रावकाऽऽदि सुजनैः सह संविहृत्य । पालीपुरीमभिययौ धुतकल्मपौधः, पौरास्ततो गुरुसमागमजातमोदाः ॥ १४० ।। ( उपजातिः) सदण्डभेर्यादिक-भानुवादि-त्रैः सन्नदद्भिर्युगपत्समुच्चैः । देध्मीय्य(य)मानैर्बहुभिश्च शखैः, सचित्रचीनांशुकसद्ध्वजैश्च ॥ १४१॥ सुश्राविकामङ्गलगीतनादै-र्जयाऽऽरवैर्दीर्घतरैश्च लोकैः । प्रमाणब गुरुराजमेनं, प्राचीविशन् सञ्जितसत्पुराऽन्तः ॥ १४२ ॥ (त्रिभिर्विशेषकम् ) परिभ्रमंस्तत्र पुरे स इत्थं, जिनांश्च पश्यन् प्रतिमन्दिरेषु । लोढीयवासे प्रभुशान्तिनाथ-चैत्यं ददातिमुदं बभार ॥ १४३ ।। चैत्यस्य वामेऽस्थित कृष्णलाल-लूनाबतीया नवधर्मशाला । उचीर्य तस्यां परमोपदेश, दवा विशश्राम स मूरिराजः ॥ १४४ ।। प्रभावनां श्रीफलशर्कराऽऽदि, लात्वा च सर्वे निजसझ जग्मुः । गुणान् गुरूणां निगदन्त उ-रात्मन्यसीमा मुदमाप्नुवन्तः ॥ १४५॥ सुश्रावकाऽऽदेरधिकाऽऽग्रहेण, शरीरकाश्योऽऽदिकहेतुना च । आचार्यवर्यः समतिष्ठतात्र, प्रायो हि पक्षं प्रतिवासरं सः ॥ १४६ ॥ सद्देशनाभिः सकलांच भव्यान् , सुधोपमाभिः प्रतियोधयन् सः । अथौशियामेलन आगतो हि, दृष्टः पुरा श्रावक एत्य कश्चित् ॥१४७॥ विनीतवेषः
*4556454643
॥१०७॥
For Private And Personal use only