________________
Sun shavian Amhan Kanda
Anna Shake
and
अनघास्त्यजेयू , रागाऽऽदिपदकमरिन्दमनर्थहेतुम् । तावद्भिरेव बहुलाभकर विभाथ्य, संसारबन्धमखिलं क्रमशो विजयुः ॥ १२३ ।। (उपजातिः)-इत्यादिगारमुपदिश्य जनांश्च भव्यान् , सन्तप्ये सवहदयं प्रग एप परिः । आगाद्विहत्य नगर स हि देशवालं, तत्रत्यमर्वजनताकृतस्सवेन ॥ १२४ ॥ अन्तःप्रविश्य भवभीतिहरीमशेप-पापप्रणाशनकरीमददात्सुवाचा । पीयूपतुल्यमधुरां रुचिरा सभायां, सदेशनामनव ईब्यवरः स सूरिः ।। १२५ ।। तस्माद्विहत्याऽऽगतवान् समेड-तारोडपुर्यां । सह शिष्यवर्गः । तत्रातिरम्पा महती सुधौ- यालाऽस्ति मध्ये विचकास्ति चैत्यम् ॥ १२६ ।। दुग्भृत-संख्याऽऽर्हतमूर्तिरम्या-ऽऽलयैश्च संशोभिविशालदुर्गम् । श्रीपार्श्वनाथीयमतिप्रशस्य, तदालुलोकेऽसमया स भक्त्या ।। १२७ ।। विश्वाऽद्भुतैतद्रमणीयतीर्था-ऽवलोकनेनैप जनुनिजं हि । अस्त धन्यं त्रिदिनानि तत्र, स्थिरखा चतुर्थ दिपसे ब्याहात् ।। १२८ ।। स लापबाग्राममुपेत्य तस्थौ, ततव पोलू कपुरे पतिष्ठत् । विहृत्य तस्माद्गुरुराजवर्यः स चोकडीग्राममुपेत्य तस्थौ ।। १२९ ।। ततो विहत्याऽऽगतवान् स कोश-णाख्यं पुरं तत्र सुचैत्यमेकम् । उपाश्रयश्चास्ति जिनावलोक, कृत्वा च तस्मिन् स्थितवान् सुखेन ।। १३० ॥ स मौनपूर्वामिह सचकार, कादशी पर्वतीथि महेन । पीपाडकग्राममथाऽऽजगाम, पौरा भृशं सत्कृतवन्त एनम् ॥१३१।। बेण्डाऽऽदिकाऽऽतोचनिनादपूर्व, पुरप्रवेशं विदधत्ससङ्घः कृत्वा च चैत्यत्रयदर्शनं स, उपाश्रयं रम्पमुपाविवेश ॥ १३२ ।। सद्देशनां तत्र चिरं प्रदाय, सुधायमानां महता स्वरेण । संसारदुष्पारसमुद्रतार-पोतायमानां समतू तुषत्तान् ॥ १३३ ॥ स्थित्वा व्यहं तत्र सुखेन सरि-पले तृतीये व्यहरत्ततोऽसौ । कापेडनाम्ना जगति प्रसिद्धं, प्राचीनतीर्थ समुपाजगाम ॥ १३४ ॥ सद्धर्मशाला रचिताऽस्ति तत्र, वाऽन्तराले करपञ्चमात्रम् । उचेपबद्धसुपीठमस्ति, तन्मध्यभागे गृहचैत्य
For Private And Personal Use Only