SearchBrowseAboutContactDonate
Page Preview
Page 113
Loading...
Download File
Download File
Page Text
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys su kalis Gyanmar श्रीजिनकपाचन्द्र सरिचरित्रम् 2424 पश्चमः सर्गः। X ॥१०६॥ C4%ी तविद्यः । पढे त्रयोविंश उदारतेजाः, श्रीमानतुङ्गाऽभिधमूरिचयः ॥ ११० ॥ श्रीबीरमूरिः समभूच्चतुर्वि-शेऽभूत्ततः श्रीजयदेवमति । स पश्चविंशेऽजनि चैप देवा-नन्दाऽऽख्यसूरी रस-पक्षपट्टे ॥१११।। सञ्जातवान् विक्रमनामसरिः, पट्टे च तस्मिन् स हि सप्तविंशे । प्रादुर्बभूवान् नरसिंहमूरिः, शैलाथिपट्टेऽधिककीर्तिशाली ॥ ११२।। नन्दाक्षिसंख्ये समभूष पड़े, समुद्रसूरिः शशिशुभ्रकीर्तिः । त्रिंशचमे चाऽजनि मानदेवा, प्रभावशाली विजयकरिष्णुः ।। ११३ ।। एक-त्रिपट्टे विबुधप्रभाख्या, प्राचार्य उत्कृष्टतरो बभूवान् । द्वात्रिशति प्रादुरभृच पट्टे, जयादिमन्दाऽभिधसरिमुख्यः ॥ ११४ ॥ अभूतत्रयविंशति पट्टकेऽसौ, रविप्रभः सूरिंगणाऽग्रगण्यः | पट्टे चतुखिंशति संवभूव, श्रीमान् यशोदेवयुगप्रधानः ॥ ११५ ।। (द्रुतविलंबितम् )-विमल चन्द्र उदैदथ सरिरात्, शर-हुताशनसंख्यकपट्टके । स्व-पर-शास्त्र-विशेषकृतश्रमः, सुजनताऽऽदृत-शोभितसद्गुणः ।। ११६ ।। ( उपजातिः)-बभूव पर्विंशति देवचन्द्रो, हृय-त्रि-पट्टे प्रभु नेमिचन्द्रः । सूरीश्वरोऽस्थादथ ४ पट्टकेऽष्टा-त्रिंशत्तमे चाऽपि महाप्रभावी ॥११७।। समस्थितो द्योतनसुरिराजो, ग्रह-त्रिपडे समजायताऽसौ। श्रीवर्धमानो भुवि जिष्णुरायों, युगप्रधानः शमताऽम्बुराशिः ॥ ११८ ।। जिनेश्वरः सरिवरो नभोऽब्धि पढेऽजनिष्टाऽतुलदीप्तिदीप्रः । श्रीवुद्धिपूर्वोऽपि बभूव साग-राख्यो हि मूरिर्गुणवजनाऽय्यः ॥ ११९ ॥ एकोऽधिपडे जिनचन्द्रमूरि-जिंनाऽभयादिः किल देवमूरिः । दैगब्धिपट्टेऽभवदच्छकीर्ति-रपूर्वशक्तिबहुसिद्धविद्यः ॥ १२० ॥ ततोऽभवच्छीजिनवल्लभाऽऽख्यः, मूरिर्गुणाऽऽम्भोनिधिसंख्यपट्टे । युगाऽब्धिपट्टे जिनदत्तमरि-रिवब्धिप? जिनचन्द्रसरिः ॥१२१॥ इत्थं हि सौधर्मकुलक्रमोऽय, विद्योतते भुमितलेऽधुनाऽपि । गच्छेषु चाऽयं सततं व्यनक्ति, याथार्थ्यमेतत्सकला विदन्तु ।१२२।। ( वसन्ततिलका)-यावन्तमेव भविका For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy