________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चापि निगद्यते सुधर्मा द्वितीये परिगण्यते सः ॥ ९७ ॥ अतोऽधुना गौतमवंश्यकाना-मनुक्रमं चात्र विदर्शयामि । वीरप्रभोराद्यगणेश्वरोऽभूच्छ्रीगौतमस्वामिवरो महीयान् ॥ ९८ ॥ तदीयशिष्यत्वमवाप केशी - कुमार एनं कथयन्ति लोकाः । समुद्रसूरिं समभूत्किलाऽस्य स्वयम्प्रभः सूरिः सुशिष्यः ॥ ९९ ॥ सच्छिष्य एतस्य बभूव रत्न- प्रभा Sassचार्यवरस्तदत्थम् । परम्परातो ह्युपकेशगच्छ, उत्पेदिवान् मान्यतरच लोके ॥ १०० ॥ कोरण्टवालो निरगाचतोऽस्मात् ततश्च नाणाऽऽदिकवालगच्छः । चित्राऽऽदिगच्छश्च समाविरासीत्, नाणादिवाला द्विधिपचगच्छः || १०१ ॥ जातो द्वितीयो वडगच्छकथ, ह्येतत्स्थवाद्यादिकदेवसूरिः । अचालयनागपुरीययुक्त- बडाऽऽदिगच्छप्रयुतां च शाखाम् ||१०२ || सौधर्मवंशीय परम्परेत्थं, वीराद्वितीये समभूत्सुधर्मा । जम्बूरभूदेष तृतीयपट्टे, जातस्तुरीये प्रभवाख्यसूरिः ।। १०३ ।।
"
( भुजङ्गप्रयातम् ) स शय्यम्भवोऽभूत्ततः पञ्चमे हि यशोभद्रसूरिर्वभूवैष षष्ठे । अभूत्सप्तमे वादिजेता सुवक्ता, स सम्भूतिरिर्महीयान् सुविद्वान् ॥ १०४ ॥ ( उपजाति: ) – पट्टेऽष्टमेऽभूदिह भद्रबाहुः, श्रीस्थूलिभद्रो नवमे बभूवान् । आचार्यassमहागिरिः स, जातो हि पड्ढे दशमे गरीयान् ॥ १०५ ॥ एकादशे चाऽऽर्यसुहस्तिसूरिः, स द्वादशे सुस्थितसूविर्यः । अभूत्तथा सुप्रतिबद्धरि-त्रयोदशे चाऽभवदिन्द्रदिन्नः ॥ १०६ ॥ चतुर्दशेऽभूदय दिन्नमूरि-रभूत्सकः पञ्चदशे च पट्टे । विद्वत्तमः सिंहगिरिश्व सूरिः, श्रीवज्रसूरिः किल पोडशेऽभूत् ।। १०७ ॥ पट्टेऽभवत्सप्तदशे प्रविद्वान् श्रीवज्रसेनाऽभिघसूविर्यः । अष्टादशे धीवर चन्द्रसूरि-रेकोनविंशेऽभवदार्य एषः ॥ १०८ ॥ समन्तभद्राऽभिधसूरिराजः, श्रीदेवसूरिः समभूच विंशे । अथैकविंशेऽतुलशक्तिधारी, प्रद्योतनाचार्यशिरोमणिः सः ॥ १०९ ॥ द्वाविंशद्वेऽभवदार्यमान- देवाऽऽख्यसूरिः परिणू
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir