Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
www.kobatirth.org
चापि निगद्यते सुधर्मा द्वितीये परिगण्यते सः ॥ ९७ ॥ अतोऽधुना गौतमवंश्यकाना-मनुक्रमं चात्र विदर्शयामि । वीरप्रभोराद्यगणेश्वरोऽभूच्छ्रीगौतमस्वामिवरो महीयान् ॥ ९८ ॥ तदीयशिष्यत्वमवाप केशी - कुमार एनं कथयन्ति लोकाः । समुद्रसूरिं समभूत्किलाऽस्य स्वयम्प्रभः सूरिः सुशिष्यः ॥ ९९ ॥ सच्छिष्य एतस्य बभूव रत्न- प्रभा Sassचार्यवरस्तदत्थम् । परम्परातो ह्युपकेशगच्छ, उत्पेदिवान् मान्यतरच लोके ॥ १०० ॥ कोरण्टवालो निरगाचतोऽस्मात् ततश्च नाणाऽऽदिकवालगच्छः । चित्राऽऽदिगच्छश्च समाविरासीत्, नाणादिवाला द्विधिपचगच्छः || १०१ ॥ जातो द्वितीयो वडगच्छकथ, ह्येतत्स्थवाद्यादिकदेवसूरिः । अचालयनागपुरीययुक्त- बडाऽऽदिगच्छप्रयुतां च शाखाम् ||१०२ || सौधर्मवंशीय परम्परेत्थं, वीराद्वितीये समभूत्सुधर्मा । जम्बूरभूदेष तृतीयपट्टे, जातस्तुरीये प्रभवाख्यसूरिः ।। १०३ ।।
"
( भुजङ्गप्रयातम् ) स शय्यम्भवोऽभूत्ततः पञ्चमे हि यशोभद्रसूरिर्वभूवैष षष्ठे । अभूत्सप्तमे वादिजेता सुवक्ता, स सम्भूतिरिर्महीयान् सुविद्वान् ॥ १०४ ॥ ( उपजाति: ) – पट्टेऽष्टमेऽभूदिह भद्रबाहुः, श्रीस्थूलिभद्रो नवमे बभूवान् । आचार्यassमहागिरिः स, जातो हि पड्ढे दशमे गरीयान् ॥ १०५ ॥ एकादशे चाऽऽर्यसुहस्तिसूरिः, स द्वादशे सुस्थितसूविर्यः । अभूत्तथा सुप्रतिबद्धरि-त्रयोदशे चाऽभवदिन्द्रदिन्नः ॥ १०६ ॥ चतुर्दशेऽभूदय दिन्नमूरि-रभूत्सकः पञ्चदशे च पट्टे । विद्वत्तमः सिंहगिरिश्व सूरिः, श्रीवज्रसूरिः किल पोडशेऽभूत् ।। १०७ ॥ पट्टेऽभवत्सप्तदशे प्रविद्वान् श्रीवज्रसेनाऽभिघसूविर्यः । अष्टादशे धीवर चन्द्रसूरि-रेकोनविंशेऽभवदार्य एषः ॥ १०८ ॥ समन्तभद्राऽभिधसूरिराजः, श्रीदेवसूरिः समभूच विंशे । अथैकविंशेऽतुलशक्तिधारी, प्रद्योतनाचार्यशिरोमणिः सः ॥ १०९ ॥ द्वाविंशद्वेऽभवदार्यमान- देवाऽऽख्यसूरिः परिणू
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir

Page Navigation
1 ... 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144