Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Ka
u n Gyanmand
4%AA%EKKR
बहुधा जनेषु, विद्वत्तमो विश्वजनीनवर्यः ।। ७३ ।। व्योम-त्रि-नन्देन्दुमिते च वर्षे, सर्व परित्यज्य परिग्रहं सः । क्रियोधृति कास स्वयमेव कृत्वा, यथाविधि प्राप सुसंयमित्वम् ।।७४|| मुम्बापुरी-सूर्यपुराऽऽदिकेषु, लब्धप्रतिष्ठो जगति प्रसिद्धः। कृत्वा|ऽऽत्मकल्याणमनेकमेष, यातो दिवं निर्मलभूरिकीर्तिः ।। ७५ ।। इहैव जातः स हि पत्तने यत् , तदस्य संक्षिप्तचरित्रमत्र । प्राप्त | प्रसङ्गान्मयका व्यदर्शि, महात्मनश्वातियशस्विनश्च ।। ७६ ।। बीरप्रभोः पट्टपरम्परायां, पदपष्टिकोऽभूजिनमुक्तिसरिः । श्रीकर्म
चन्द्रोऽभवदस्य पट्टे, तस्याऽभवच्चश्वरदासशिष्यः ।। ७७॥ श्रीवृदिचन्द्रोऽस्य बभूव पढे, समास्त पट्टेऽस्य हि लालचन्द्रः । | श्रीरूपचन्द्रोऽभवदेतदीय-पदाधिकारी गुणकीर्तिधारी ||७८।। एतस्य पट्टे निषसाद गुण्यो, महामतिमोहनलालसरिः ज्यायान् विनेयोऽस्य यशोमुनिश्च, पावापुरे ध्याननिमग्नयेताः || ७९।। तपोभिरुधुतसर्वपापो, रामेषुवस्रान् समुपोष्य धीरः । समाधिना कायमिह प्रहाय, द्यामारुरोहेष यशोगरिष्ठ: ।। ८० ॥ (आांगीतिः)-विस्तृतमेतच्चरित, दामोदरकविरचित
मोहनचरित्रात् । विदन्तु सर्वे सुधियः, ग्रन्थविस्तारभिया समक्षेपि मया ॥ ८१।। ( उपजातिः)-स सप्तपष्टिः समभूच्च वीर| पट्टावलीभूषणभूत एपः। जिनाऽऽदिभक्त्याख्यगरिष्ठसूरिः, श्रीनीतिसारोऽस्य बभूव पट्टे॥८२।। (द्रुतविलंबितम् )--तदनु तस्य विनेयवरो महान , अमृतधर्मगणी समुपाविशत् । प्रथितगौरव-पट्टमहासने, स्व-परशास्त्रविचारणदक्षिणः ॥ ८३ ।।
(उपजातिः )-श्रीमान् क्षमारत्नगणी तदीय-पट्टे पपीदद्गुणवान् सुबिद्वान् । तत्पशोभाकदभूच धर्मा-नन्दो गणी शान्तिसुधारसनः ।।८४॥ (दुतविलंत्रितम्)-सुमतिमण्डननामगणी महा-नभवदस्य सुपट्टनिवेशितः। सदसि वादिमतङ्गजकेसरी, निरतिचार-सुसंयमपालकः ॥ ८५ ।। (बग्धरा)-धर्मानन्दस्य पट्टे न्यसदतुलयशा राजयुक सागराऽऽख्यः, तत्पट्टे
BACANCACKAGARAACARX
For Private And Personal use only

Page Navigation
1 ... 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144