Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
श्रीजिनकपाचन्द्र
सरिचरित्रम्
2424
पश्चमः सर्गः।
X
॥१०६॥
C4%ी
तविद्यः । पढे त्रयोविंश उदारतेजाः, श्रीमानतुङ्गाऽभिधमूरिचयः ॥ ११० ॥ श्रीबीरमूरिः समभूच्चतुर्वि-शेऽभूत्ततः श्रीजयदेवमति । स पश्चविंशेऽजनि चैप देवा-नन्दाऽऽख्यसूरी रस-पक्षपट्टे ॥१११।। सञ्जातवान् विक्रमनामसरिः, पट्टे च तस्मिन् स हि सप्तविंशे । प्रादुर्बभूवान् नरसिंहमूरिः, शैलाथिपट्टेऽधिककीर्तिशाली ॥ ११२।। नन्दाक्षिसंख्ये समभूष पड़े, समुद्रसूरिः शशिशुभ्रकीर्तिः । त्रिंशचमे चाऽजनि मानदेवा, प्रभावशाली विजयकरिष्णुः ।। ११३ ।। एक-त्रिपट्टे विबुधप्रभाख्या, प्राचार्य उत्कृष्टतरो बभूवान् । द्वात्रिशति प्रादुरभृच पट्टे, जयादिमन्दाऽभिधसरिमुख्यः ॥ ११४ ॥ अभूतत्रयविंशति पट्टकेऽसौ, रविप्रभः सूरिंगणाऽग्रगण्यः | पट्टे चतुखिंशति संवभूव, श्रीमान् यशोदेवयुगप्रधानः ॥ ११५ ।।
(द्रुतविलंबितम् )-विमल चन्द्र उदैदथ सरिरात्, शर-हुताशनसंख्यकपट्टके । स्व-पर-शास्त्र-विशेषकृतश्रमः, सुजनताऽऽदृत-शोभितसद्गुणः ।। ११६ ।। ( उपजातिः)-बभूव पर्विंशति देवचन्द्रो, हृय-त्रि-पट्टे प्रभु नेमिचन्द्रः । सूरीश्वरोऽस्थादथ ४ पट्टकेऽष्टा-त्रिंशत्तमे चाऽपि महाप्रभावी ॥११७।। समस्थितो द्योतनसुरिराजो, ग्रह-त्रिपडे समजायताऽसौ। श्रीवर्धमानो भुवि
जिष्णुरायों, युगप्रधानः शमताऽम्बुराशिः ॥ ११८ ।। जिनेश्वरः सरिवरो नभोऽब्धि पढेऽजनिष्टाऽतुलदीप्तिदीप्रः । श्रीवुद्धिपूर्वोऽपि बभूव साग-राख्यो हि मूरिर्गुणवजनाऽय्यः ॥ ११९ ॥ एकोऽधिपडे जिनचन्द्रमूरि-जिंनाऽभयादिः किल देवमूरिः । दैगब्धिपट्टेऽभवदच्छकीर्ति-रपूर्वशक्तिबहुसिद्धविद्यः ॥ १२० ॥ ततोऽभवच्छीजिनवल्लभाऽऽख्यः, मूरिर्गुणाऽऽम्भोनिधिसंख्यपट्टे । युगाऽब्धिपट्टे जिनदत्तमरि-रिवब्धिप? जिनचन्द्रसरिः ॥१२१॥ इत्थं हि सौधर्मकुलक्रमोऽय, विद्योतते भुमितलेऽधुनाऽपि । गच्छेषु चाऽयं सततं व्यनक्ति, याथार्थ्यमेतत्सकला विदन्तु ।१२२।। ( वसन्ततिलका)-यावन्तमेव भविका
For Private And Personal use only

Page Navigation
1 ... 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144