________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
सगे।
श्रीजिनरूपाचन्द्र
सूरिचरित्रम्
॥९२।।
श्रीगौतमस्वामिवरः पुरा हि । श्रीमालवंशं प्रतिबोध्य सर्वान् , संस्थापयामास यथा महीयान् ॥ २३६ ॥ प्रख्यातिमागात्पुरमेतकस्मा-च्छीमालनाम्ना तत एव घस्रात् । धर्मिष्ठलोका धनधान्यपूर्णाः, सत्कीर्तिमन्तः सकलाः किलाऽऽसन् ॥ २३७ ।। तथा प्रसिद्धः किल पोरवाल-बशोऽप्यसौ पौरवकौलिकत्वात् । श्रीमालपुर्या रमणीयपूर्वो-द्याने स्थितत्वादिति च प्रसिद्धिः ॥ २३८ ।। स्वयम्प्रभाचार्यवराऽऽदिका हि, तेषां समेषां प्रतिबोधकाराः । तथैव रत्नप्रभारिमुख्यः, सदोशवंशं समतिष्ठिपत्स: ॥ २३९ ॥ त्रिंशत्सहस्राधिकमेकलक्षं, कौटुम्बिकान् भव्यजनान् प्रबोध्य । स ओशवंशाधिकद्धिकर्ता, युगप्रधानो जिनदत्तमरिः ॥ २४० ॥ आसीच दादाऽभिधया प्रसिद्धः, सर्वत्र लोकेऽतुलशक्तिशाली । सिताम्बराऽऽचार्यवरैरनेका, प्रबोधिता जैनजना लसन्ति ॥ २४१ ॥ प्रभावकाऽशेषसिताम्बरीयाऽऽ-चार्योपका नगरोपकण्ठे । नगोपरिष्ठादतिशक्तिचामु-ण्डासचिकाया वरमन्दिरं हि ॥ २४२ ॥ पथष्टगोत्रीयमहाजनाना-मिष्टप्रदाच्या कुलदेवतायाः । दाहोर्दश्यतरं सुरम्यं, चमत्कृताया अतितुङ्गमस्ति ।। २४३ ।। (युग्मम् ) ग्रामस्य मध्यादथ पूर्वभागे, कुलेश्वरीमन्दिरमस्ति रम्यम् । तद्दक्षिणस्या दिशि नातिदूरे, शैलोपरि श्रीगुरुचैत्यमस्ति ।। २४४ ॥ श्रीसच्चिकायाः कुलदेवतायाः, सुमन्दिरात्पश्चिमदिग्विभागे । ग्रामान्तिके श्रीजिनचैत्यमस्ति, प्राकारशालं तिलकायमानम् ॥ २४५ ।। ततः प्रतीच्यां दिशि धर्मशाला, भूमित्रिका गुर्वितराऽतिरम्या । यात्राऽऽगतानामतिसौख्यदात्री, श्राद्धैः सुभव्य रचिता विभाति ।। २४६॥ गौरीतिथौ फाल्गुन शुक्लपक्षे, विलेशयस्यापि तिथौ जयन्त्याः । महोत्से(त्सवे) तत्र विधाय दर्शनं, तीर्थेशितुः प्रीतमना अभूवम् ॥२४७|| आकण्ये वृत्तान्तमिदं स संघ, आमूलमाश्चर्यकरं समेषाम् । निश्शेषपापौघहरं जनानां, चतुर्विधोऽसीममुदं प्रपेदे ।। २४८ ।। मार्गेण येनाऽऽगतवान् स
HOCCASNA
S
॥ ९२॥
For Private And Personal use only