SearchBrowseAboutContactDonate
Page Preview
Page 84
Loading...
Download File
Download File
Page Text
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys St Kalassagan Gyanmandi स्ताननेक-प्रदेशे चतुर्मासमाकारयत्सः ॥ २२३ ।। (इन्द्रवत्रा)-अम्बाभिधाना किल शासनस्य, देवी प्रधाना वरिवर्ति यात्र । तस्याश्च वाचा बहुलाभमने, जाननतिष्ठन्मुनिपुङ्गवः सः॥ २२४ ॥ (उपजातिः)-आहारदुष्प्राप्तिमवेक्ष्य तत्र, श्रुतोपयोगादथ जैनजाती । कुलादिकस्थापनसत्प्रसङ्ग-मित्वा पुरीवासिजनानशेषान् ॥ २२५ ।। गरिष्ठयत्नैः प्रतिबोध्य सूरि-लैक्षत्रिक-त्रि-द्विसहस्रसंख्यान् । कृत्वा स्वकीयानथ गोत्रकाणि, तेषां तदाऽष्टादशधा न्ययुक्त ॥ २२६ ॥ (युग्मम् ) वभुत्सा घधिकस्य तस्य, महाजनानां खलु सजनानाम् । ग्रन्थान्तराचैरतिविस्तृतैषा, कथाऽवगम्या सकला सुधीभिः ।। २२७॥ अथौशियातो दिशि सूर्यसुनोः, षद्क्रोशदूरे तिबरी पुरी या । पुरश्चौशियायाः किल साऽपि तेली-बाडेति नाम्ना प्रथिता पुराऽस्ति ॥ २२८ ॥ कर्षच केदारमिहेव पुर्या, भूमेरधः संस्थितमन्दिरस्य । कुम्मेऽवरुद्धे हल एत्य तूर्ण, मृदं खनित्वा कलशं ददर्श ॥ २२९ ।। ततोऽप्यधः सोऽथ निखन्य रम्य, स हालिकस्तच्छिखरं लुलोके । ततः स आगत्य जनानुवाच, तदद्भुतं वृत्तमतीव हृष्टः ।। २३० ।। श्राद्धास्तदाकर्ण्य समेत्य तत्र, ह्यामूलमुत्खान्य तदैव यत्नात् । तत्कृत्यदक्षैहुकर्मकृद्भिजिनेशचैत्यं तदखण्डितं हि ॥ २३१ ॥ (इन्द्रवंशा)-निष्काशयामासुरतीव सुन्दरं, सदुर्गमास्थानिकमण्डपान्वितम् । उद्घाट्य तद्वारमपूर्वमन्दिरे, पचासनस्था जिनमूर्तिरेक्षि तेः ॥ २३२ ।। (पुग्मम्) ततः सहर्षे सकलाच जैना, विम्बाचन भक्तिभरेण चक्रुः । प्रभावनाऽऽद्यैर्महिमानमस्य, प्रवर्तयामासुरनेकदेशे ।। २३३ ।। तन्मन्दिरं चाऽहमपि स्वदृष्ट्या, सम्प्रेक्ष्य निःसीममुदं वभार । तीर्थेशमालोक्य बभूव सद्या, कृती विपापः परमप्रहर्षेः ।। २३४ ॥ अद्यापि तन्मन्दिरमस्ति तत्र, पुराsन्तिकस्थानविवर्तमानैः । चिक्नैरनेकैः पुर उक्तमान, सत्यं तथैवाऽस्ति पुरा हि काले ॥ २३५ ॥ श्रीवर्धमानप्रभुमुख्यशिष्यः, For Private And Personal use only
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy