________________
San
Athana Kenda
चतुर्थः सगे:1
श्रीजिनपाचन्द्र
बरिचरित्रम् ॥९१॥
RECORKHACK
गुरोधाऽभवत् । अईद्धर्मपरायणा जनिमतां कल्याणकी सदा, सर्वोपद्रवनाशिनी पुरि जनानन्दप्रदात्री सुरी ॥ २११॥ __(उपजातिः) कदाचिदेतत्प्रतिबिम्बवक्षः-स्थलस्थितं ग्रन्थिमतिप्रमूदः । शखेण चिच्छेद विरूपकवान, रक्तस्य धारा निरगच्छदस्मात् ।। २१२॥ छेत्ताऽपि तत्रैव विमूच्छितः स-बवाङ्मुखो भूमितले पपात । आलोक्य तच्छाद्धजनाः समेत्य, श्रीयक्षदेवाअभिधसरिसचा ॥२१३ ॥ रत्नप्रभाऽऽचार्य-महाप्रभाव-पस्थितः परिवरा स ऊचे । श्राद्धा! महानिष्टकर। किलेत-जातं समेषामिति वित्त सत्यम् ॥ २१४ ।। भाव्यं भवत्येव न रुध्यते तत्, कदाऽपि काले महताऽपि पुंसा । अतस्तदर्थे न हि शोचनीयं, तच्छान्युपायं चरिकर्मि शीघ्रम् ॥ २१५ ।। निगद्य तानित्थमयं तदेव, ध्यानस्थितः शासनदेवतां ताम् । आकार्य चाऽऽख्य विके! किलैकाऽ-नभिज्ञपुंसा तदकार्यनिष्टम् ॥ २१६ ।। आकस्मिकाज्ञानरुतं तदीय, मन्तुं क्षमित्वा झटिति प्रसीद । नो वेदनिष्टं महदेव नून, भविष्यतीहाऽत्र न संशयीथाः ॥ २१७ ॥ आकण्ये बरीश्वरवाक्यमेतद्, देवी समूचे भगवंस्त्वदीयः । कुश्रावकोऽज्ञानतयाऽप्यसा, मन्तुं प्रचक्रे भगवजिनस्य ।। २१८ ॥ तेनौवंशीयमहाजनानां, नामाऽपि न स्थास्यति पत्तनेऽस्मिन् । तयैवमुक्ते सति सूरिराजः, साऽस्ति प्ररुष्टेति विदाञ्चकार ।। २१९ ॥ ततोऽनुकूलैमधुरैवेचोभिः, प्रसाथ देवी तापवं सः। प्राशीशमदेवतया तयैव. रक्तप्रधारामपि तत्क्षणं हि ||२२०॥ अजीवयच्छावकमयसी ह, कृतागसं मूढधियं कृपालु: । सम्पाय सर्व सुमनास्ततोऽयं, स्वस्थानमागत्य सखेन तस्थौ ।। २२१ ॥ साधुदयेनेव पुरा । महीयान् , रत्नप्रभाचार्य इह न्यवात्सीत् । वर्षतुकाले नगरे महिष्ठे, भविष्यदनाधिकलाभहेतोः ।। २२२ ।।
(भुजङ्गप्रयातम)-शतं पश्च तस्याऽवनी भान्ति शिष्याः, समेषाच तेषामिहाऽऽहारलब्धः। अयोगः किलाऽऽसीदत-12
KAKARRANGANAGAR
For Private And Personal use only