________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharya S
amsun Gyanmanda
त्वं, श्रीमत्प्रभो रजिनस्य चैत्यम् । कुरुष्व नारायणमन्दिरं हि, जहाहि तस्मिन्न हि तेऽस्ति विघ्नः ॥ १९९ ॥ तद्वाक्यमाकण्ये कुमारवये, प्रारब्ध वीरप्रभुचैत्यमेव | नाऽभूच तस्मिन् पतनाऽऽदिविघ्न-लेशोऽपि सूरीश्वरसत्प्रभावात् ।। २००॥ इतश्च सा शासनदेवताऽपि, भूमेरधस्तारिकल मासयुग्मात् । प्रागेव तद्योग्यसुमूर्तिमेकां, निर्मातुमारब्ध सुखेन भव्याम् ॥२०१॥
(इन्द्रवंशा)-तत्स्थापनारम्यमुहूर्त आगते-प्यैत्याऽवदच्छासनदेवता हि सा । स्वामिभिदानी प्रतिमासुनिर्मिती, कालो लगिष्यत्यधुना करोमि किम् ? ॥ २०२॥ तामूचिवान् सूरिवर: किलेत्थं, हे देव्यवश्य प्रविनिश्चितेऽस्मिन् । शुभ मुहा प्रतिमा त्वया हि, समर्पणीया न विलम्बयेथाः ॥ २०३ ।। यतः प्रतिष्ठादिवसो द्वितीयो, न हीदृशः सम्भवतीह वर्षे । अतस्त्वया सवरमेव मा, समर्प्यतां तत्प्रतिमा विधाय ।। २०४॥ सूर्यादिसंघाऽऽग्रहमेषिका सं-विलोक्य भाव्यश्च तदिस्थमेव । मत्वेति देवी पृथिवीतलाऽधः, सञ्जायमानां प्रतिमामपूर्वाम् ॥ २०५॥ गोदुग्धसिक्तामयिकां तदेव, श्रीत्रैशलेयस्य जिनेश्वरस्य । निष्काश्य तस्मै बरसूरयेऽदा-दुवाच तं शासनदेवतैवम् ॥ २०६ ।। (युग्मम्) उरस्यमुष्याः परिदृश्यते यो, अन्थिर्विरूपो न हि जातुचित्सः । छेद्यो भवद्भिर्धमतोऽपि यस्मा-चमत्कृतेयं प्रतिमा किलाऽस्ति ॥ २०७।। अवध्यपूता बहिरागतत्वाद् , उरःस्थितो ग्रन्धिरसौ विरूपः । भविष्यतीयं भुवि समभावा, व्याहृत्य सैवं सममूददृश्या ।। २०८॥ रत्न| प्रभाऽऽचार्यवरः किलैक-लग्ने प्रशस्ये युगपद्विरूपः । कोरण्टपुर्यामयमोशियायां, चक्रे प्रतिष्ठाममितप्रभावः ॥ २०९ ॥ कालं कियन्तं स हि शासनस्य, प्रद्योतनं भूरितरं विधाय । प्रान्ते च कृत्वाऽनशनं समाधि-ना यातवान् देवपतेर्नगर्याम् ॥२१०॥
(शार्दूलविक्रीडितम् )-चामुण्डा निजदत्तवाचि सततं स्थास्नुस्ततः सच्चिका-नाम्ना ख्यातिमुपागताऽखिलपुरे भक्ता
4440452RUCA
For Private And Personal use only