________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृषाचन्द्रबरिचरित्रम्
॥ ९० ॥
ক*
www.kobatirth.org.
साहाय्यमासाद्य कुमारकोऽसौ संवासयामास गरिष्ट्रयत्नात् । पूर्वाऽपरीयं किल मानमस्य, समीरितं योजनषट्कमेव ॥ १८७॥ ( युग्मम् ) याम्योत्तरीयं तदभूभत्रको - शमात्रकं सर्वगुणाऽभिरामम् । रत्नप्रभाचार्यमहोपदेशात्, सुवासितेऽस्मिन्नगरे मनुष्याः ।। १८८ ।। लक्षत्रयत्रि-द्विसहस्रसंख्या, वसन्ति सर्वे धन-धीलसन्तः । सत्कृत्य रक्ता गुरुदेवभक्ताः, सजैनधर्म परिदीपयन्तः ॥ १८९ ॥ ( युग्मम् ) आचार्यवर्य प्रतिबोधितानां तत्पत्तनीयाऽखिलजैनिकानाम् । गोत्राणि चाऽष्टादशसंख्यकानि यातानि लोके सकले प्रसिद्धिम् ।। १९० ।। तेषां समेषां महती सुरी चामुण्डेति नाम्ना जगति प्रसिद्धा । कुलप्रपूज्या सकलेष्टकर्त्री, पोपूज्यमाना च्छ्गलादिभिः सा ।। १९१ ।। हिंसानिवृच्या जनतासुखाय, रत्नप्रभस्तां वशगां विधाय । स्वमन्त्रशक्त्या कुलदेवतां हि, छागादिहिंसां समजीहपत्सः ॥ १९२ ।। साऽवक् तदा सूरिवर! त्वयाऽहं यद्वश्चिता तेन जना हि जैनाः । नैवात्र वत्स्यन्ति न चेह वृद्धिं यास्यन्ति शापं कुपिता ददौ सा ॥ १९३ ।। पौरास्ततो भूरिसुमिष्ट भक्ष्य-पेयाऽऽदिभिस्तां परिपूज्य भक्त्या । रक्तं कनिष्ठाऽङ्गुलिकीयमस्यै, दातुं प्रलना अथ सा प्रसन्ना ।। १९४ || जगाद भय्या ! न हि वश्मि रक्तं, विगर्हितं तन्न हि मे प्रदेयम् । जाता तदारभ्य विशेषभक्ता, रत्नप्रभाऽऽचार्यगुरोरमुष्य ॥ १९५ ॥
( इन्द्रवंशा) – सम्यक्त्वघात्री सकलानुकम्पिनी, जाता ततः श्रीपरमेष्ठिमत्रिणी । मांसाद्यभक्ष्यं मनसाऽपि सा सुरी, नाचीकमज्जातु महाऽऽर्द्धता सती ॥ १९६ ॥ ( तोटकम् ) - तदनुपलदेवकुमारवरो, हरिमन्दिरमत्र चिकीर्षुरभूत् । दिवसे कृतकुड्यममुष्य निशि न्यपतत्कतिवारमशेषमपि ॥ १९७ ॥ ( उपजातिः ) - तदद्भुतं वीक्ष्य कुमारको हि, समेत्य शीघ्रं गुरुराज मेतत् । पप्रच्छ कस्माद्धरिमन्दिरस्य विनिर्मितौ मे बहुविघ्न एति १ ।। १९८ ।। आचार्य आख्यत् क्षितिपाऽङ्गज !
For Private And Personal Use Only
Acharya Shri Kallassagarsun Gyanmandir
चतुर्थः सर्गः ।
॥ ९० ॥