Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 86
________________ Shri Mahavir Jain Aradhana Kandra Acharya Kar Gyanmar पूर्व, पथा च तेनैव विहत्य तस्मात् । लोहावटाऽऽख्य नगरं ससचः, समाययौ श्रीजिनकीर्तिमरिः ॥२४९॥ चतुर्विधैः संघदलैः समेतं, सूरीश्वरं तत्पुरवासिसंघः । बेण्डाऽऽदिनानाविधवाद्यनादै-रानीतवान् सादरमात्मपुर्याम् ॥ २५० ॥ सोपाश्रयं प्राप्य सनीरमेघाऽऽ-रावाऽनुकारेण महास्वनेन । प्रारब्धवान् सद्गुरुरेष धर्मो-पदेशमानन्दकरं जनानाम् ॥ २५१॥ तत्राऽसको शील-तपः प्रदान-सद्भावमेदाचतुरथ धर्मान् । अदर्शयत्सजनसभ्यवृन्द, विस्तारपूर्व सदसि प्रकामम् ।। २५२ ॥ (भुजङ्गप्रयातम् )--विशेषप्रभावं पूर्वोपदेश, निशम्याऽतिहृष्टाः प्ररोमाञ्चिताऽङ्गाः । नरा नारिकायाः समस्तास्ततच, स्वकीय स्वकीय गृई तेऽधिजग्मुः ॥ २५३ ।। स्वस्वाऽवतारस्थलमागुरेवं, संघीयलोका अपि चाऽऽयघने । इत्थं द्वितीये दिवसे तृतीये, विश्रम्य तस्माद्विजहार संघः ॥२५४।। ( उपजातिः)-तदाध्यमाचार्यवरो पियासु, समस्तसंघ फलवर्द्धिपुर्याम् । प्रेषीन्मुनिश्रीसुखसागराऽऽदीन , सहाऽमुना तत्र निनीपया हि ।। २५५ ॥ अन्य विधि तेन तदैव सर्व, स कारयित्वा विससर्ज संघम् । स्वयं परावृत्य ततः सशिष्यो, लोहावट पत्तनमाजगाम ॥ २५६ ॥ पूर्वीयभागे पुरि तत्र जाटा-वासाभिधाने स हि मासमेकम् । स्थित्वा पुनस्तद्विसनोयिवासे, सुखेन मासं गमयाञ्चकार ।। २५७ ।। कृत्वा विहारं पुनरेत्य जाटा-वासे स तस्थौ जिनकीर्तिमरिः । तिथिप्रमाणानि दिनानि वाऽत्र, नखप्रमाणानि सुवासराणि ॥ २५८ ॥ (तोटकम्)-फलवर्द्विपुरीमधिगन्तुमसौ, सकलैः सुविनीत-बिनेयगणैः । सहितः सुविहुत्य ततो मुनिराद्, चिखलामिधपत्तनमागतवान् ॥ २५९ ।। (उपजातिः)-एका निशामेष समध्यवात्सीत्, प्रातर्विहारावसरे समेताः । लोहावट श्रीफलबदिपूयाँ, ववन्दिरे श्राद्धजना गुरूणाम् ॥२६०॥ गुरूनमस्कृत्य पुरद्वयीस्थाः, स्वं स्वं पुरं प्रत्यगमस्तदैव । स ओशियायां For Private And Personal Use Only

Loading...

Page Navigation
1 ... 84 85 86 87 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144