Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys St Kalassagan Gyanmandi
(नग्धरा)-आचाराङ्गं ह्यशेष तदनु सुयगडांगं च सम्पूर्णमेवं, स्थानाङ्गं चापि सूत्रं तदपि च समवायाङ्गमध्यापिपत्सः । आद्यन्तं नन्दिसूत्रं स हि परमनुयोगादिकं द्वारसूत्रं, व्याख्यानेऽप्येतकानि प्रथितगुरुवरो वाचयामास तत्र ॥४४५।।
(आर्या)--श्रीज्ञातधर्मकथाङ्ग-मुपादशाङ्गमन्तकृद्दशाहू च । अनुत्तरदशाङ्गसूत्रं, श्रीप्रश्नव्याकरणसूत्रम् ॥ ४४६ ॥
( आयांगीतिः )-तच्छ्रीविपाकसूत्र, कल्पसूत्रमात्मप्रबोधप्रकरणम् । नवपदमाहात्म्यप्रक-रणप्रवचनसारोद्धारप्रकरणे |॥४४७॥ (उपगीतिः)-जीवविचाराऽऽदि प्रक-रणमुपदेशमालाप्रकरणम् । आगमशाखप्रकरण-मपि च योगशाखप्रकरणम् ।। ४४८ ।। नयचक्रसारवालाऽ-वबोधप्रकरणमपि सर्वम् । चतुर्विशतिबालाऽव-बोधाऽऽदिकाः सबै ग्रन्थाः ।।४४९।।
(उपजातिः)-अध्यापिताः सरिवरेण तत्र, व्याख्यानकाले परिवाचिताच । अनुक्रमाद्वादशमासिकानि, पर्वाणि सर्वाणि सुखेन सम्यक् ।। ४५० ॥ आराधयन् कार्तिकतचतुर्मा-सान्त्यं प्रतिक्राममसौ विधाय । मौनाऽऽदिकां तां परमामथैका-दशीं ततः पौषधशालिकातः ॥ ४५१ ।। विनिर्गतः शक्रदिशास्थरम्य-गोगापुरद्वारवहिःस्थितायाम् । आसूजितः कोचरगोत्रिणो हि, सद्वाटिकायामयमागमञ्च ॥ ४५२। (युग्मम् ) समाधियोग्यं रुचिरं स्थलं तव , समध्यतिष्ठजिनकीतिमरिः। अशक्तितो वैद्यनिरोधतच, वाज्यष्ट-नन्दक्षितिसंख्यवर्षे ॥ ४५३ ॥ क्षेत्राभियोगस्य बलिष्ठकत्वात, सदौषधेः सेवनतच तत्र । व्यराजते यत्समयं महीयान् , प्रख्यातिमद्विक्रमपचनेऽसौ ॥४५४।। इतो यथायं व्यहरचतुर्मा-सस्याऽवसाने तदशेषमने । सौराष्ट्रदेशाभिमुखप्रयाण, संवर्णयिष्ये स्वषिया गुरूणाम् ॥ ४५५ ।। ( शार्दूलविक्रीडितम् )-इत्याचार्यशिरोमणेर्जिनकृपाचन्द्रस्य सूरीशितुः, सूरिश्रीजयसागरेण विदुषा श्रीमद्गुरोर्भक्तये । सत्काव्ये रचिते यथामति महायत्नाचरित्रा
CACAKACACANCY
For Private And Personal use only

Page Navigation
1 ... 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144