Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 100
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Ka u n Gyanmand कुरु यत्नमेतत् (म्)॥ ४२१ ॥ धर्मस्य कार्ये न विलम्बनीयं, अयोऽथिभिर्धारजनैः सुपुम्भिः । गुरूदितं वाक्यमिदं निशम्य, श्रेष्ठी प्रसीदन् गुरुमेवमाख्यत् ।।४२२॥ स्वामिन् ! किलाऽस्मिन् न हि मे विलम्बो, विलोक्यतां तदिवसः कदैता । प्रारम्भय त्वं सुदिने किलेतत् , विलोक्यमूरिस्तमवोचतेबम् ।। ४२३ ।। (शार्दूलविक्रीडितम्)-भव्यात्मन् ! दशमीयमस्ति विजया सर्वानुकूला शुभा, तस्मिन्नेव शुभकरिष्णुदिवसे प्रारभ्यतामेतकत् । निर्णीते गुरुभिर्दिने द्रुततरं सत्कुलपत्रीमसौ, प्रेषीद्देशविदेशयोश्च सकलश्रीसङ्घकाऽऽहूतये ॥४२४|| (उपजातिः)-तत्रोपयुक्कामथ सर्वसाम-ग्रीमानयामास तदैव सोऽपि । ततो दशम्यां विजयादिकायामारम्भयच्छीमुनिराज एपः ॥४२५।। आसंस्तदाराधकपुखियश्व,प्रायः शताऽष्टोत्तरसंख्यका हि । तपस्यमुष्मिन् निशि जागराऽऽदि-मालासमारोपणकोत्सवश्च ॥४२६।। दिनाऽष्टकाऽऽरब्धमहोत्सवोऽपि, शान्त्यादिकखात्रसमर्चनं च । सुस्वामिवात्सल्यमनेकवस्तु-प्रभावना-शील-तपः-प्रदानम् ॥ ४२७ ।। दीनार-मुद्राऽऽदिकदानमत्र, फलोधिपुर्यामिव सर्वथाऽभूत् । आराधकाऽशेषजनाऽशनाऽऽदि, श्रीप्रेमचन्द्रः कृतवान् खजाची ॥४२८।। आरम्भघसादुपधानकीया-ऽवसानपर्यन्तमुपागतानाम् । साधर्मिकाणामशनाऽऽदिना हि, सम्भक्तिमेपोऽकत भूरिभावः ॥४२९।। वैदेशिकाबा(?)गतसजनास्ते, तपस्विकेभ्यो व्यददुः समेभ्यः । प्रभावनां भक्तिकृते तदाऽष्ट-शेर्तप्रकार परिवृद्धभावाः ||४३० ॥ मिथो ददस्ते शतशव मुद्रा, भावप्रवक्ष्या वरभक्तिहेतोः। तैपेसिते स्कन्दतिथौ सुचारु-महोत्सवैः सूरिवरः समेषाम् ॥ ४३१ ।। मालां समारोपितवानधिग्री-वं स्वर्णमुद्रामथ शालरूप्य-कादींश्च तेभ्यो व्यददुर्महेभ्या-स्तपस्विनां स्वीयकराम्बुजेन ॥ ४३२ ॥ युग्मम् ॥ शेपं च सर्व फलवद्धिपूर्वत्, पुर्यामिहाऽभूदुपधानकृत्ये । इत्थं महाऽऽडम्बरतः समाप्य, ततो व्यहार्षीन् मुनिराजवर्यः ।। ४३३ ।। (वसन्ततिलका)-आगत्य SANCHAR+C For Private And Personal use only

Loading...

Page Navigation
1 ... 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144