Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 106
________________ SanMahavir.Jan.AmchanaKendra Acharya Shin Kansagan Gyanmandir इभ्यवर्यः, कल्याणचन्द्रः कुरुते निवासम् । जहेरिकोपाह उदारकीर्ति-खिभिः सुपुत्रैः सह मोदमानः ।। २७ ।। (मन्दाक्रान्ता)-श्रद्धाऽऽधिक्य विदुषि परमे विद्यते श्रेष्ठिनोऽस्य, श्रीश्रीपूज्ये जगति विदिते सर्पशाखप्रवीणे । हेतोस्तस्मादददिपि पुरे तब तस्यैकपत्रं, दतं तेन प्रतिदलमरं चित्तसन्तोषकारि ।। २८ । ( वसन्ततिलका )-श्रीमन्ममोपरि कृपा महतीं व्यवस्था, यत्पादलिप्तनगर गुरुराजबः । गन्तुं मनश्च समचीकरथास्तदेतत् , आकर्ण्य मे मनसि भूरि बभूव हर्षः ।। २९ ।। किश्चाऽन्यदयनय! मस्करणीयकार्य, ज्ञाप्यं अवश्यमखिलं कृपया भवद्भिः। या मामकीन-विशदा कृतधर्मशाला, तत्राऽस्ति साऽपि भविता नियतं पवित्रा ॥ ३० ॥ ( उपजातिः )-इत्यादिवामियपत्रमासीद् , ऊर्जावसाने सुरताऽधिवासी । स केसरी बेष्ठिवर: स्वपुत्रं, भ्रात्रीयकं चापि जनैः कियद्भिः ॥ ३१ ॥ (शालिनी)-साधं प्रेषीत्पूज्यपादाऽन्तिके हि, तूर्ण सव चाऽऽययुः पूज्यपार्श्वम् । ते श्रेष्ठचुक्ताऽशेषवृत्तान्तमूचुः, स्वामिन् ! गत्वा पादलितं पुरं स्वम् ॥ ३२ ।। कृत्वा यात्रा तत्पुराच्छीघ्रमेव, सर्वेः शिष्यैः सेव्यमानो विहृत्य । आयाद्येतत्पत्तनं मे कपालो ! सर्वे युष्मदर्शनोत्काचिराद्धि ॥ ३३ ॥ (त्रिमिर्विशेषकम् ) (शार्दूलविक्रीडितम् )-औषध्यादिकसर्ववस्तु सततं सजीकृतं वत्स्यति, मागे नैव मनागपि प्रभविता क्लेशो बिहारेऽपि ते । सर्व स्वीयधनव्ययेन पथि ते सम्पादयिष्याम्यहं, तचिन्ता हर सत्वरं विहर हे कारुण्यसिन्धो ! गुरो! ।। ३४ ।। एष्याम्यर्बुदपर्वते पुनरहं द्रष्टुं भवत्पत्कजं, तावश्यकरिक्तवस्तु सकलं पूर्ण करिष्ये पुनः । शातेनाऽऽशु भवानितो विहरतामित्येव सम्प्राथेये, श्रुत्वाऽऽचार्यवरस्तदीयसकलं संप्रार्थनं व्याहरत् ।। ३५॥ (उपजातिः )-मार्गेऽसिते कस्य तिथौ बिहार-मितः करिष्यामि न संशयीथाः । यत्केसरी श्रेष्ठिवरोऽस्ति धर्मा-ऽनु C For Private And Personal Use Only

Loading...

Page Navigation
1 ... 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144