Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 104
________________ SanMahavir.Jan.AmchanaKendra Acharya Shin Kansagan Gyanmandir CASSACROCHAR प्रभुः ॥६॥ दोमयनुजमावलम्ब्य मधुहा दोलातिलीलां व्यधात् , तेजस्तत्प्रतिवासुदेवकजरासन्धस्य योजहरीत् । ध्यायन्मुक्तिपथं सदैव हृदये राजीमती सञ्जही, जीवान् भूचरखेचराञ्जलचरान् बद्धान् परित्रातवान् ॥ ७॥ (स्रग्धरा )-अष्टाभिः प्रातिहारतिशयसुषमा सन्दधानः कृपालुः, आजन्मब्रह्मचारी त्रिभुवनजनतापूज्यपादारपिन्दः। आदाजीवाउनुकम्पामयमतिकठिनं संयम शर्मदं यो, द्वाविंशस्तीर्थकर्ता वितरतु भगवान् नः शिर्ष नेमिनाथ: ॥ ८॥ युग्मम् ।। (शार्दूलविक्रीडितम्)-यस्याऽसीमकृपावलोकनसुधामापीय सयः प(फणी, तेनोचारितमन्त्रराजमतुलं संश्रुत्य कर्णाऽमृतम् । सन्दग्धार्थतनुर्विपद्य धरणेन्द्राऽऽख्यो हि शक्रोऽभवत्, पाताले परमर्दिकः सुखमयस्तापत्रयीवर्जितः ॥ ९॥ (उपजाति।)-सोऽयं सदा न: परिपालयेत, श्रीपार्श्वनाथ-प्रभु-तीर्थकर्ता। विमानयोविंश इह प्रपनान् , अनन्तविज्ञान-दया-बलो हि ॥ १०॥ युग्मम् ॥ (बसन्ततिलका )--जन्माऽभिषेकसमये कनकाऽचलीय-शृङ्गास्थितः सकलदेवगणैः समेतः । शक्राऽधिपस्तमनघं चरमं जिनेशं, क्रोडे निधाय मनसीस्थमशताऽसौ ॥ ११ ॥ (अपजातिः)-पदेष नाथः खलु जातमात्रः, शैलाऽङ्गलक्षाऽधिककोटिकुम्भैः । सात्रं घविच्छिन्नतया प्रवृत्तं, सोढाऽथवा तेन सहैव बोढा ॥ १२ ॥ अतः सुरांस्तानभिषेचनाय, नैवाऽऽदिशच्छक्रपतिस्तदानीम् । मौढ्यात्कुतर्क सुरनायकस्य, ज्ञात्वा महावीरजिनस्तदैव ॥ १३ ॥ विस्तार्य पादं किल वाममेष, आपीडयच्चासनमैन्द्रमर्हन् । अङ्गुष्ठमात्रेण ततश्चकम्पे, सिंहासनं मेरुशिरच चाढम् ॥ १४ ॥ तदाऽवधिज्ञानवशाद्विदित्वा, तुष्टाव सौधर्मपतिस्तमीशम् । नाथ ! प्रसीदाऽनुपमं बलं ते, नाऽवेदिषं मौढ्य(मूढ)तया किलाऽहम् ॥ १५॥ अज्ञानजातं (तान्) मम सर्वमन्तून् , त्वं क्षामयेर्मामनुकम्पयाऽऽशु । निगद्य 14 R4 For Private And Personal Use Only

Loading...

Page Navigation
1 ... 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144