________________
SanMahavir.Jan.AmchanaKendra
Acharya Shin Kansagan Gyanmandir
CASSACROCHAR
प्रभुः ॥६॥ दोमयनुजमावलम्ब्य मधुहा दोलातिलीलां व्यधात् , तेजस्तत्प्रतिवासुदेवकजरासन्धस्य योजहरीत् । ध्यायन्मुक्तिपथं सदैव हृदये राजीमती सञ्जही, जीवान् भूचरखेचराञ्जलचरान् बद्धान् परित्रातवान् ॥ ७॥
(स्रग्धरा )-अष्टाभिः प्रातिहारतिशयसुषमा सन्दधानः कृपालुः, आजन्मब्रह्मचारी त्रिभुवनजनतापूज्यपादारपिन्दः। आदाजीवाउनुकम्पामयमतिकठिनं संयम शर्मदं यो, द्वाविंशस्तीर्थकर्ता वितरतु भगवान् नः शिर्ष नेमिनाथ: ॥ ८॥ युग्मम् ।। (शार्दूलविक्रीडितम्)-यस्याऽसीमकृपावलोकनसुधामापीय सयः प(फणी, तेनोचारितमन्त्रराजमतुलं संश्रुत्य कर्णाऽमृतम् । सन्दग्धार्थतनुर्विपद्य धरणेन्द्राऽऽख्यो हि शक्रोऽभवत्, पाताले परमर्दिकः सुखमयस्तापत्रयीवर्जितः ॥ ९॥ (उपजाति।)-सोऽयं सदा न: परिपालयेत, श्रीपार्श्वनाथ-प्रभु-तीर्थकर्ता। विमानयोविंश इह प्रपनान् , अनन्तविज्ञान-दया-बलो हि ॥ १०॥ युग्मम् ॥ (बसन्ततिलका )--जन्माऽभिषेकसमये कनकाऽचलीय-शृङ्गास्थितः सकलदेवगणैः समेतः । शक्राऽधिपस्तमनघं चरमं जिनेशं, क्रोडे निधाय मनसीस्थमशताऽसौ ॥ ११ ॥
(अपजातिः)-पदेष नाथः खलु जातमात्रः, शैलाऽङ्गलक्षाऽधिककोटिकुम्भैः । सात्रं घविच्छिन्नतया प्रवृत्तं, सोढाऽथवा तेन सहैव बोढा ॥ १२ ॥ अतः सुरांस्तानभिषेचनाय, नैवाऽऽदिशच्छक्रपतिस्तदानीम् । मौढ्यात्कुतर्क सुरनायकस्य, ज्ञात्वा महावीरजिनस्तदैव ॥ १३ ॥ विस्तार्य पादं किल वाममेष, आपीडयच्चासनमैन्द्रमर्हन् । अङ्गुष्ठमात्रेण ततश्चकम्पे, सिंहासनं मेरुशिरच चाढम् ॥ १४ ॥ तदाऽवधिज्ञानवशाद्विदित्वा, तुष्टाव सौधर्मपतिस्तमीशम् । नाथ ! प्रसीदाऽनुपमं बलं ते, नाऽवेदिषं मौढ्य(मूढ)तया किलाऽहम् ॥ १५॥ अज्ञानजातं (तान्) मम सर्वमन्तून् , त्वं क्षामयेर्मामनुकम्पयाऽऽशु । निगद्य
14
R4
For Private And Personal Use Only