________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् ॥१०२॥
www.kobatirth.org
चेत्थं सकलानमर्त्य - नाज्ञापयत्स्नात्रममुष्य कर्तुम् ।। १६ ।। ततः प्रहृष्टाः क्रमशोऽमरास्ते, प्रागुक्तसंख्यैः कलशैरशेषैः । त्रैलोक्यनाथं चरमं जिनेश, संस्नापयामासुरनन्तवीर्यम् ॥ १७ ॥ स त्रैलेयो भगवाञ्जिनेन्द्रो देवैरशेपैरसुरैश्च मत्यैः । पोपूज्यमानाऽनुपमाऽङ्गिकञ्जः, श्रीसंघसुश्री परिवृद्धयेऽस्तु ॥ १८ ॥ नगोऽर्बुदोऽष्टापदभूधरं च (रथ), समेतयुक्तं शिखरम्प्रशस्यम् । शत्रुञ्जयो रैवतकाञ्चलञ्च चम्पापुरी या जगति प्रसिद्धा ॥ १९ ॥ पुरी ह्यपापाऽखिलपत्तनया, निर्वाणभूमी: सकलाः किलैताः । अघौघविध्वंसनकारिकास्ता, नमाम्यहं भक्तिमरेण नित्यम् ॥ २० ॥ ( युग्मम् ) स्वर्गे च मर्त्येऽप्यथ नागलोके, चिम्बानि चाऽकृत्रिमत्रिमाणि । जिनेश्वराणामखिलानि तानि नमामि चाहं सदभीष्टसिद्ध्यै ॥ २१ ॥
( पृथ्वीच्छन्दः ) चतुर्दशशतं दलेष्वधिकसंख्ये कांस्तानपि, जिनाऽधिपगणाऽधिपाञ्जगदने ककीयुज्वलान् । च्युतिं च जिनगर्भ काऽपहृतिजन्मदीक्षा ग्रहा ननन्त-चर केवलप्रथितबुद्धिनिर्वाणकान् ॥ २२ ॥ ( उपजातिः ) — तेषां च कल्याणकपञ्चपदकं, कल्याणकीयाः सकलाच भूमीः । असीम पुण्यातुलशक्तिसूचि चतुर्दशस्वमवरांव नौमि ||२३|| ( युग्मम् )
( शार्दूलविक्रीडितम् ) — देन्ती श्वेतवृषो हरिभिपर्वैः पद्मालयायास्तथा द्वे माले कुसुमस्य चन्द्र-दिनपाविन्द्रध्वजः सदूधः । चूर्णोऽद्भिः सरे उत्पलैर्विलसितं क्षीरोदधिः सुन्दरं, श्रीमद्देवविमानकं सुललितं रत्नोचयं (यो) भासुरम् (र:) || २४ ॥ ( वसन्ततिलका) - निर्धूमपानकशिखी महती किलैते, स्वप्ना गरिgफलदा दशतुर्यसंख्याः । उत्सार्य चिन्नपटलीमिह नः समेषां तम्बन्तु मङ्गलमजस्रमनल्पमूर्व्याम् ॥ २५ ॥ ( युग्मम् ) वर्वर्ति विक्रमपुराइल - शैल - योजनान्ते विशालविषयः खलु लाटनामा । तद्देशमण्डनकरं कमलाप्रधानं सर्वर्द्धिमद्विलसूर्यपुरं चकास्ति ।। २६ ।। ( उपजातिः ) - तस्मिंश्च सुधावक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पञ्चमः
सर्गः ।
॥१०२॥