________________
SanMahavir.Jan.AmchanaKendra
Acharya Shin Kansagan Gyanmandir
इभ्यवर्यः, कल्याणचन्द्रः कुरुते निवासम् । जहेरिकोपाह उदारकीर्ति-खिभिः सुपुत्रैः सह मोदमानः ।। २७ ।।
(मन्दाक्रान्ता)-श्रद्धाऽऽधिक्य विदुषि परमे विद्यते श्रेष्ठिनोऽस्य, श्रीश्रीपूज्ये जगति विदिते सर्पशाखप्रवीणे । हेतोस्तस्मादददिपि पुरे तब तस्यैकपत्रं, दतं तेन प्रतिदलमरं चित्तसन्तोषकारि ।। २८ । ( वसन्ततिलका )-श्रीमन्ममोपरि कृपा महतीं व्यवस्था, यत्पादलिप्तनगर गुरुराजबः । गन्तुं मनश्च समचीकरथास्तदेतत् , आकर्ण्य मे मनसि भूरि बभूव हर्षः ।। २९ ।। किश्चाऽन्यदयनय! मस्करणीयकार्य, ज्ञाप्यं अवश्यमखिलं कृपया भवद्भिः। या मामकीन-विशदा कृतधर्मशाला, तत्राऽस्ति साऽपि भविता नियतं पवित्रा ॥ ३० ॥ ( उपजातिः )-इत्यादिवामियपत्रमासीद् , ऊर्जावसाने सुरताऽधिवासी । स केसरी बेष्ठिवर: स्वपुत्रं, भ्रात्रीयकं चापि जनैः कियद्भिः ॥ ३१ ॥ (शालिनी)-साधं प्रेषीत्पूज्यपादाऽन्तिके हि, तूर्ण सव चाऽऽययुः पूज्यपार्श्वम् । ते श्रेष्ठचुक्ताऽशेषवृत्तान्तमूचुः, स्वामिन् ! गत्वा पादलितं पुरं स्वम् ॥ ३२ ।। कृत्वा यात्रा तत्पुराच्छीघ्रमेव, सर्वेः शिष्यैः सेव्यमानो विहृत्य । आयाद्येतत्पत्तनं मे कपालो ! सर्वे युष्मदर्शनोत्काचिराद्धि ॥ ३३ ॥ (त्रिमिर्विशेषकम् ) (शार्दूलविक्रीडितम् )-औषध्यादिकसर्ववस्तु सततं सजीकृतं वत्स्यति, मागे नैव मनागपि प्रभविता क्लेशो बिहारेऽपि ते । सर्व स्वीयधनव्ययेन पथि ते सम्पादयिष्याम्यहं, तचिन्ता हर सत्वरं विहर हे कारुण्यसिन्धो ! गुरो! ।। ३४ ।। एष्याम्यर्बुदपर्वते पुनरहं द्रष्टुं भवत्पत्कजं, तावश्यकरिक्तवस्तु सकलं पूर्ण करिष्ये पुनः । शातेनाऽऽशु भवानितो विहरतामित्येव सम्प्राथेये, श्रुत्वाऽऽचार्यवरस्तदीयसकलं संप्रार्थनं व्याहरत् ।। ३५॥
(उपजातिः )-मार्गेऽसिते कस्य तिथौ बिहार-मितः करिष्यामि न संशयीथाः । यत्केसरी श्रेष्ठिवरोऽस्ति धर्मा-ऽनु
C
For Private And Personal Use Only