________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys su kalis
Gyanmar
पञ्चमः सर्गः।
श्रीजिनकृपाचन्द्र
सूरिचरित्रम्
॥१०॥
रागिमुख्यः कृतिमअनाजयः ॥३६॥ श्रद्धालुभक्तोस्ति सदा हितैषी, कर्तास्मि तद्वाक्यमवश्यमेव । इतीरिते मूरिवरेण तेऽपि, जजलपुराचार्यगणाऽग्रगण्यम् ॥ ३७ ।। स्वामिन् ! त्वमेवं यदि निश्चिनोपि, सर्वे पयं तावदिहैव तर्हि । उपस्थिताः स्मो भवता विहारे, कृते च गन्तास्म इतः स्वगेहम् ॥ ३८ ॥ तुरङ्गवस्वकोशावर्षे, गुर्वन्तिके कार्तिकपूर्णिमान्ते । समागतान् सूर्यपुरादनेक-महेभ्यवर्यानवलोक्य सर्वे ॥ ३९ ॥ श्रुत्वा च दृष्ट्वा मिथ इत्थमेषा-माचार्यवर्यः सह भाषणाऽऽदि । निश्चिक्यिरे पौरजनास्तदानीं, श्रीपूज्यवर्यो विहरिष्यतीति ॥ ४०॥ (युग्मम् ) (इन्द्रवंशा)-ते संस्कृताः सर्वमहाजनास्ततः, श्रीपूज्यवर्यान्तिकमाययुनताः । तद्वन्दनादि प्रविधाय भक्तितो, विज्ञप्तिमारक्षत भूरिभावतः ॥ ४१ ॥ स्वामिन् ! मदीयाsधिकभाग्ययोगतः, पुर्याममुष्यां सुचिरं समस्थिथाः । लाभं महान्तं यदिथाश्च सद्गुरो! सम्प्रत्यदृष्टप्रतिकूलभावतः ॥ ४२ ॥ चिन्तामणि ग्रायभवत्सुदर्शनं, दुष्प्रापमेतत्खलु पुण्यमन्तरा | आगत्य तन्नः करसम्पुटे पुनायायते सम्प्रति दुःखमेमि तत् ॥४३॥ (इन्द्रवता)-नैवास्ति शक्तिः प्रतिरोद्धमेतत . तत्केवलं मानसाख मेमि । सम्प्रार्थये त्वां भगवंस्तथापि, स्वीकृत्य तन्नोऽनुगृहाण सर्वान् ॥ ४४ ।। (भुजङ्गप्रयातम् )-ततस्तानवादीत्कृपाचन्द्रसरि-र्जिनाऽऽदिः किमुष्टस्तदाख्यात यूयम् । समूचुस्तदा ते भवानत्र वर्षे, हयोऽष्ट-ग्रहेन्दुप्रमाणे दयालो ! ॥ ४५ ॥ चतुर्मासमस्थाद्बहिर्देश एव, ततस्त्वं पुराऽन्तः प्रविश्यैकरात्रम् । पुनाराघडीचौकसंस्थाऽतिनून-वृहद्धर्मशालामुषित्वा विहारम् ॥ ४६॥ (उपजाति:)-कुरुष्व याचामह एतदेव, तथाकृते नो हृदयेऽतिमोदः । जनिष्यते कविदवाच्य एव, नो चेत्समेपां हृदि दुःखमेव ॥४७॥ (त्रिभिर्विशेषकम्) स पूज्यपादस्तत एवमूचे, यत्कामयध्वे तदवश्यमस्तु । सुखं यथा वो भविता तथाऽई, कर्तास्मि भव्या इति वित्त यूयम्
HEREk
॥१०॥
For Private And Personal use only