________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys
Kalasagaran Gyanmada
॥ ४८ ॥ (मालिनी)-इति निगदति तस्मिन् मरिराजे गरिष्ठे, परममुदमवापुः पौरलोका अशेषाः । सकलनगरशोभा तोरणाऽऽधैर्वितेनुः, प्रतिपदि सितभिन्ने मार्गशीर्षे पुराऽन्तः ।। ४९॥ गुरुवर उपयातो धर्मशालां विशाला, कमलभवसुतिथ्यां प्रातराचार्यवयः। व्यहरत सह शिष्यैर्वादशाऽऽतोधनादै-रुपयति बधिरत्वं प्रायशः सर्वलोके ॥ ५० ॥ (युग्मम् ) सह सकलसुसंघे राँघडीचौकहात् , प्रतिविपणि परिभ्राम्यन्नयं मन्दिराणि । परमजिनवराणामीक्षमाणः समन्ताद्, विपुलनगरमध्यादक्षिणद्वारतोऽसौ ॥ ५१ ॥ (उपजातिः)-विनिर्गतः श्रीप्रभुरेलदादा-जित्स्थानमागत्य सुखेन तस्थौ । क्रोशार्थदरे नगराच्च तस्मा-दाद्यप्रयाणं समभूदिहैव ।। ५२ ।। (युग्मम्) तत्रत्यसंघस्य चतुर्विधस्य, सच्छ्रेष्ठिनः सूरतवासिनश्च । अत्याग्रहादेष दिने द्वितीये, सन्तस्थिवान्दीनदयालुबयः ॥ ५३ ।। श्रीस्वामिवात्सल्यमपि प्रचक्रे, तस्मिन् दिने सूर्यपुराऽधिवासी। प्रभावनापूजनमेष तत्र, भक्त्या महत्या कृतवान् महेभ्यः ॥ ५४॥ दिने तृतीयेऽपि तदध्यतिष्ठत् , सद्धेतुना सूरिवरः सुखेन । चक्रे च तस्मिन् दिवसे स्वधर्मि-वात्सल्यपूजाऽऽदिकमादरेण ॥ ५५ ।। सद्भावतो विक्रमयुक्पुरीय-स्तुरीयघले प्रग एवं वरिः । करवा विहारं सह साधुवर्ग-रुद्रामयुक्तं सरमाजगाम ।। ५६।। तत्रस्थदादाजितमेष भक्त्या, नत्वा च नुत्वा परिवृद्धभावैः । चक्रे द्वितीय क्रमशः प्रयाण, स्थाने हि तस्मिन्यतिराजमुख्यः ।। ५७ ॥ विहृत्य तस्मात्स हि देशणोक-मागत्य सर्वः पुरवासिलोकैः । सुसत्कृतः सर्वजनान् प्रबोध्य, प्रगे विहारं कृतवांस्ततब ।। ५८ ।। स शूरपूराsभिधधूमयान-स्थितिस्थले रम्यसरायगेहे । तुर्यप्रयाणं कृतवान् सुखेना-ऽध्युष्यैकरात्रं गुणवारिकूपः ।। ५९ ॥ ततश्चलित्वा सह सर्वशिष्ये-नोकाभिधग्रामटिकामियाय । वाद्याऽऽदिभिः पौरजनास्तमेतं, प्रवेशयामासुरति प्रहटाः ।। ६० ।। सूरीश्वर
4
-
4-
For Private And Personal use only