SearchBrowseAboutContactDonate
Page Preview
Page 109
Loading...
Download File
Download File
Page Text
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्र सूरिचरित्रम् ॥१०४॥ www.kobatirth.org स्तत्र गिरा महत्या, पुत्रः कलत्रं कमलातुलेयम् । सन्मित्र - भृत्याऽऽदिकवस्तुमात्रं विनाशि नित्यः खलु धर्म एव ॥ ६१ ॥ स एव धीरैः परिवणीयः शश्वत्सुखेच्छा वरिवर्ति येषाम् । इत्याद्युपादिश्य ततो विहृत्य, चीलाऽभिधं जकसनमाजगाम ।। ६२ ।। स्थित्वा च तत्रैकसरायगेहे, चैकां निशां सूरिवरः प्रभाते । ततश्चलित्वा समुपाययौ स लायेतिनाम्ना प्रथितं पुरं वै ।। ६३ ।। तत्राऽस्ति चैत्यं रमणीयमेकं खुपाश्रयोऽप्यत्र वरीवृतीति । दृष्ट्वा जिनेशं स उपाश्रये - तिष्ठत्सशिष्यो महतोरसवेन ॥ ६४ ॥ महोपदेशैः प्रतिबोध्य लोकान् कृत्वा विहारं स हि गोगलावम् । आनश्च लोकैरतिसत्कृतः सन्नुपादिशच्चाऽऽतशुद्धधर्मम् ॥ ६५ ॥ ततो विहारं प्रविधाय सूरिः, समागम नागपुरं प्रसिद्धम् । राठोरखंशाऽमरसिंहभूप-सद्राजधानी महती पुराऽस्ति ॥ ६६ ॥ सर्वर्तुसौख्यं जनयन्महच, सद्धर्मनिष्ठाः पुरुषा अनेके । बभूवुरस्मिन्नतिकीर्तिमन्तो, महारमपुम्पादरजः पवित्रम् ।। ६७ ।। जैनानि रम्याणि सुमन्दिराणि सन्त्यत्र सद्मान्यपि सद्गुरूणाम् । सत्कूप वापी- सरसीतटाकैः, शोशुभ्यमानं नगरं किलैतत् ।। ६८ ।। महर्द्धिकश्रेष्ठिकदम्बवासं, दुर्गाऽधिकाऽसीम- विशालभासम् । लक्षेशकोटीशमहेभ्यकानां सौधश्रिया भात्यमरावतीव ।। ६९ ।। चतुष्पथैर्वेदमितैश्च रम्यं द्वाराणि चत्वारि महान्ति यत्र । तत्रैतमेनं जगदर्चनीयं, विद्याचणं श्रीजिनकीर्तिमुरिम् ।। ७० ।। प्रवेशयामास पुराऽन्तरित्थं, परिभ्रमनेष पुरे समस्मिन् । पश्यनेिशान् प्रतिमन्दिरं स आगावूकोटरिकां मुहल्लाम् ।। ७९ ।। तत्र स्थितं रम्यमलञ्चकार सुशोभितं तोरणबन्धनाऽऽद्यैः । उपाश्रयं सूरिवरोऽथ रम्या-मारब्धवान् मङ्गलदेशनां सः ॥ ७२ ॥ इहत्यकश्रीयतिरूपचन्द्र- सच्छिष्यको मोहनलालनामा । प्राप्तप्रतिष्ठ १ दुर्गाऽतिदुर्गं रिपुभीतिवर्जमिति वा । For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir पञ्चमः सर्गः । ॥१०४॥
SR No.020408
Book TitleJinkrupachandrasurishwar Charitram
Original Sutra AuthorN/A
AuthorJaysagarsuri
PublisherJaysagarsuri
Publication Year
Total Pages144
LanguageSanskrit
ClassificationBook_Devnagari
File Size11 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy