Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 103
________________ Shri Mahavir Jain Aradhana Kendra श्रीजिनकृपाचन्द्र बरि चरित्रम् ॥१०१॥ www.kobatirth.org ssत्मके, चातुर्मासिकषट्कवर्णनमयः सर्गस्तुरीयो गतः ॥ ४५६ ॥ ॥ इति चतुर्थः सर्गः समाप्तः ॥ अथ पञ्चमः सर्गः प्रारभ्यते— ( शार्दूलविक्रीडितम् ) लोके श्रीऋषभ - प्रजापति - महादेवेतिनामत्रयैः प्रख्यातिं गतवाननन्तमहिमा त्रैलोक्यनाथो हि यः । श्रीनाभेर्मरुदेविका सुजठरे सर्वार्थसिद्धच्युतो, जातो मानवसर्वरीतिमनघश्चाऽऽदौ समस्थापयत् ॥ १ ॥ ( उपजाति: )—सद्राजनीतिं व्यवहारनीति, सद्धर्मनीतिं पुरुषाऽङ्गनानाम् । दैलर्षि वेदाङ्गकला युगादा- वशिक्षयच्चान्यमनुक्रमेण || २ || आद्यः किलाऽस्मिन्नभवच राजा, भिक्षाचरश्चाऽऽदिम एष एव । तीर्थङ्कराणाम्प्रथमच योऽभू-दर्द्दन्नथाऽऽद्यः समभूजगत्याम् || ३ || प्राथम्यमागादिह केवलित्वे यः पञ्चशिल्पीं प्रकटीचकार । कर्माऽटकोच्छेदचिकीर्षया हि यो-ऽष्टाऽङ्गयोगं रचयाञ्चकार ॥। ४ ॥ ( स्रग्धरा ) – सम्यक्त्वज्ञानचारित्रमिह बहुतपः संविधायाऽतिघोरं, मुक्तेर्मार्ग विशुद्धं शुभभविमनुजान् दर्शयामास यश्च । कर्माण्यष्टौ विनाश्य स्वयमपि रजताऽगोपरिष्टात्सुखेन, निर्वाणं चाऽध्यगच्छत्तमनिश मनवं नाभिसूनुं नमामि ॥ ५ ॥ ( शार्दूलविक्रीडितम् ) - पूर्व चक्रिसुसम्पदं ह्यनुभवंस्तामत्य जल्लोष्ठवत्, जातोऽर्हन् कनकच्छविमृगधरस्तीर्थङ्करः पोडशः । लक्ष्मीवर्धनकारको जनिमतां सद्भक्तिभाजामसौ, कल्याणं बहु तन्तनीतु सततं श्रीशान्तिनाथः For Private And Personal Use Only Acharya Shri Kallassagarsuri Gyanmandir पश्चमः सर्गः । ॥१०१॥

Loading...

Page Navigation
1 ... 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144