Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिनकृपाचन्द्र
सूरिचरित्रम् ॥१०२॥
www.kobatirth.org
चेत्थं सकलानमर्त्य - नाज्ञापयत्स्नात्रममुष्य कर्तुम् ।। १६ ।। ततः प्रहृष्टाः क्रमशोऽमरास्ते, प्रागुक्तसंख्यैः कलशैरशेषैः । त्रैलोक्यनाथं चरमं जिनेश, संस्नापयामासुरनन्तवीर्यम् ॥ १७ ॥ स त्रैलेयो भगवाञ्जिनेन्द्रो देवैरशेपैरसुरैश्च मत्यैः । पोपूज्यमानाऽनुपमाऽङ्गिकञ्जः, श्रीसंघसुश्री परिवृद्धयेऽस्तु ॥ १८ ॥ नगोऽर्बुदोऽष्टापदभूधरं च (रथ), समेतयुक्तं शिखरम्प्रशस्यम् । शत्रुञ्जयो रैवतकाञ्चलञ्च चम्पापुरी या जगति प्रसिद्धा ॥ १९ ॥ पुरी ह्यपापाऽखिलपत्तनया, निर्वाणभूमी: सकलाः किलैताः । अघौघविध्वंसनकारिकास्ता, नमाम्यहं भक्तिमरेण नित्यम् ॥ २० ॥ ( युग्मम् ) स्वर्गे च मर्त्येऽप्यथ नागलोके, चिम्बानि चाऽकृत्रिमत्रिमाणि । जिनेश्वराणामखिलानि तानि नमामि चाहं सदभीष्टसिद्ध्यै ॥ २१ ॥
( पृथ्वीच्छन्दः ) चतुर्दशशतं दलेष्वधिकसंख्ये कांस्तानपि, जिनाऽधिपगणाऽधिपाञ्जगदने ककीयुज्वलान् । च्युतिं च जिनगर्भ काऽपहृतिजन्मदीक्षा ग्रहा ननन्त-चर केवलप्रथितबुद्धिनिर्वाणकान् ॥ २२ ॥ ( उपजातिः ) — तेषां च कल्याणकपञ्चपदकं, कल्याणकीयाः सकलाच भूमीः । असीम पुण्यातुलशक्तिसूचि चतुर्दशस्वमवरांव नौमि ||२३|| ( युग्मम् )
( शार्दूलविक्रीडितम् ) — देन्ती श्वेतवृषो हरिभिपर्वैः पद्मालयायास्तथा द्वे माले कुसुमस्य चन्द्र-दिनपाविन्द्रध्वजः सदूधः । चूर्णोऽद्भिः सरे उत्पलैर्विलसितं क्षीरोदधिः सुन्दरं, श्रीमद्देवविमानकं सुललितं रत्नोचयं (यो) भासुरम् (र:) || २४ ॥ ( वसन्ततिलका) - निर्धूमपानकशिखी महती किलैते, स्वप्ना गरिgफलदा दशतुर्यसंख्याः । उत्सार्य चिन्नपटलीमिह नः समेषां तम्बन्तु मङ्गलमजस्रमनल्पमूर्व्याम् ॥ २५ ॥ ( युग्मम् ) वर्वर्ति विक्रमपुराइल - शैल - योजनान्ते विशालविषयः खलु लाटनामा । तद्देशमण्डनकरं कमलाप्रधानं सर्वर्द्धिमद्विलसूर्यपुरं चकास्ति ।। २६ ।। ( उपजातिः ) - तस्मिंश्च सुधावक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
पञ्चमः
सर्गः ।
॥१०२॥

Page Navigation
1 ... 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144