Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 98
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Sin Kalimsagar Gyanmandi भ्यवरा अनेके ।। ३९६ ॥ मुक्ताफलै राजत-हैमपुष्पै-वर्धापयामासुस्तुच्छभक्या । प्रभावनानित्यजिनेशपूजा-विशेषरूपेण समरकारि ॥ ३९७॥ (आर्यो)--प्रति शतकं प्रत्युद्दे-दश प्रति प्रश्नं राजती मुद्राम् । सौवर्णीमपि मुद्रां, मुक्ताफलानि च दृढौकिरे ॥३९८।। गौतमनामोपरिष्टाद्, द्रव्यमप्यढौकन्त सर्व इम्याः । साधर्मिक-गुणि-साधु-सप्रेमभक्तिमप्यकुर्वन् ॥ ३९९ ।। (शार्दूलविक्रीडितम् )--तस्यारम्भदिने समस्तभविकाः श्राद्धास्तथा श्राविकार, नैशं जागरण व्यधुः प्रमुदितास्तौर्यत्रिकैचादरात । प्रातचार्कमितविशेषपटहाऽऽद्यातोचरम्याऽऽरवैः, श्रीसंघ: सकले पुरे भगवतीसत्रं महाऽऽडम्बरात् ॥ ४०० ।। दिव्यत्रीशिरसि स्थिते गुरुतरे सुस्थालके राजते, न्यस्तं क्षौमपटाऽऽदिभिः परिवृतं सम्भ्राम्य सर्वे जनाः । प्रत्यावृत्य गुरोः करे सरसिजे प्रत्यार्पयन् सादरं, चेत्थं भूरिधनव्ययभगवतीमत्रं समे शुश्रुवुः ॥ ४०१।। (युग्मम् ) ( उपजातिः )-यावन्तमेतद्विधिमेप सूरि-राख्यजनांस्ते सकलैश्च तैहि । सूरीश्वराऽऽस्याद्विधिवनिशम्य, स्वं स्वं जनुर्धन्यममंसते ।। ४०२ ।। आपादमासे धवले च पक्षे, चतुर्दशीपर्व दिने च सायम् । प्रतिक्रमाऽन्ते चतुष्टलक्ष-जीवनिजागः क्षमयन् स्वयश्च ।। ४.३ ॥ तेषां तदक्षंस्त समाधिपूर्व, विशुद्धभाबेन समस्तलोकः । ददौ च मिच्छामि मुदकड हि, पापाऽपनोदाय शिवाय चापि ॥ ४०४ ॥ (ततो नभोमासि जनाः किलेत्थं, दिनं झुपोषुः कति चैकमेव । द्वे त्रीणि चत्वारि दिनानि पश्चो-पावात्सुरत्रत्यजनाः कियन्तः ॥४०५॥ षट् सप्त चाऽष्टौ नव वासराणि, दशाऽपरे रुद्रदिनानि केचित् । अहानि (च)द्वादश तत्र भव्या-खयोदशाऽन्ये समुपावसंश्च ।।४०६।। खियः पुमांसश्च चतुर्दशाऽपि, दिनानि सानन्दमुपावसन् हि तिथिप्रमाणानि च वासराणि, ते षोडशाऽहानि च भूरिलोकाः ॥ ४०७॥ उपोपुरेवं दशसप्तपत्राः) ततो नभोमासि समागते ते, For Private And Personal use only

Loading...

Page Navigation
1 ... 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144