________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys Sin Kalimsagar
Gyanmandi
भ्यवरा अनेके ।। ३९६ ॥ मुक्ताफलै राजत-हैमपुष्पै-वर्धापयामासुस्तुच्छभक्या । प्रभावनानित्यजिनेशपूजा-विशेषरूपेण समरकारि ॥ ३९७॥ (आर्यो)--प्रति शतकं प्रत्युद्दे-दश प्रति प्रश्नं राजती मुद्राम् । सौवर्णीमपि मुद्रां, मुक्ताफलानि च दृढौकिरे ॥३९८।। गौतमनामोपरिष्टाद्, द्रव्यमप्यढौकन्त सर्व इम्याः । साधर्मिक-गुणि-साधु-सप्रेमभक्तिमप्यकुर्वन् ॥ ३९९ ।। (शार्दूलविक्रीडितम् )--तस्यारम्भदिने समस्तभविकाः श्राद्धास्तथा श्राविकार, नैशं जागरण व्यधुः प्रमुदितास्तौर्यत्रिकैचादरात । प्रातचार्कमितविशेषपटहाऽऽद्यातोचरम्याऽऽरवैः, श्रीसंघ: सकले पुरे भगवतीसत्रं महाऽऽडम्बरात् ॥ ४०० ।। दिव्यत्रीशिरसि स्थिते गुरुतरे सुस्थालके राजते, न्यस्तं क्षौमपटाऽऽदिभिः परिवृतं सम्भ्राम्य सर्वे जनाः । प्रत्यावृत्य गुरोः करे सरसिजे प्रत्यार्पयन् सादरं, चेत्थं भूरिधनव्ययभगवतीमत्रं समे शुश्रुवुः ॥ ४०१।। (युग्मम् )
( उपजातिः )-यावन्तमेतद्विधिमेप सूरि-राख्यजनांस्ते सकलैश्च तैहि । सूरीश्वराऽऽस्याद्विधिवनिशम्य, स्वं स्वं जनुर्धन्यममंसते ।। ४०२ ।। आपादमासे धवले च पक्षे, चतुर्दशीपर्व दिने च सायम् । प्रतिक्रमाऽन्ते चतुष्टलक्ष-जीवनिजागः क्षमयन् स्वयश्च ।। ४.३ ॥ तेषां तदक्षंस्त समाधिपूर्व, विशुद्धभाबेन समस्तलोकः । ददौ च मिच्छामि मुदकड हि, पापाऽपनोदाय शिवाय चापि ॥ ४०४ ॥ (ततो नभोमासि जनाः किलेत्थं, दिनं झुपोषुः कति चैकमेव । द्वे त्रीणि चत्वारि दिनानि पश्चो-पावात्सुरत्रत्यजनाः कियन्तः ॥४०५॥ षट् सप्त चाऽष्टौ नव वासराणि, दशाऽपरे रुद्रदिनानि केचित् । अहानि (च)द्वादश तत्र भव्या-खयोदशाऽन्ये समुपावसंश्च ।।४०६।। खियः पुमांसश्च चतुर्दशाऽपि, दिनानि सानन्दमुपावसन् हि तिथिप्रमाणानि च वासराणि, ते षोडशाऽहानि च भूरिलोकाः ॥ ४०७॥ उपोपुरेवं दशसप्तपत्राः) ततो नभोमासि समागते ते,
For Private And Personal use only