________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
बीजिनरूपाचन्द्र-IN
सरिचरित्रम्
॥९८॥
आयिष्ट गङ्गासहरं स रेल-दादाप्रभु प्रेक्ष्य ततो विहृत्य । तद्विक्रम पत्तनमेत्य मूरि-गोगाऽभिधद्वारवरेण पुर्याः ।। ३८४ ।। हा चतुर्थ अन्तः प्रविष्टः पुरमध्यमार्गः, परिव्रजन सूरिवरः सशिष्यः। तद्राँघडीचौकवरं प्रपश्यन् , संधैश्चतुर्मिबहुलैः समेतः ।।३८५।। सर्गः। वेण्डाऽऽदिवाधैर्युगपनदद्भि-रर्कप्रमाणैर्निजतारनादैः । पुरीमशेषां परिपूरयद्भि-र्वाधिर्यमाप्ते सति सर्वलोके ॥ ३८६ ॥ क्रमेण नाहाटगुवाडसंज्ञ-मुहल्लिकायामृपभीयचैत्ये । समागतः श्रीऋषभप्रभूणा-मालोकनं सोऽकृत भूरिभक्त्या ॥ ३८७ ॥ (चतुर्भिः कलापकम् । प्रागुक्तसुश्रावकदानमल्ल-विशालहम्य मुनिवासयोग्ये । वर्षतुवासाऽर्हगुणैरुपेते, सन्तस्थिवाद्रीजिनकीर्तिमरिः ॥ ३८८ ॥ शराऽष्ट-नन्दक्षितिमानवर्षे, प्रावृट्चतुर्मासिकवासमेषः । तत्रैव चके सकलाऽऽगृहीतः, सूरी-| श्वरोऽसौ सह भूरिशिष्यैः ॥ ३८९ ॥ श्रद्धालवः श्राद्धगणा अशेषाः, प्रोत्साहवन्तो बहुसत्तपांसि । स्त्रियः पुमांसश्च गरिष्ठभाव-रकार्युरेतद्गुरुराजपार्थे ॥ ३९० ॥ प्रभावना: श्रीफल-रूप्य-हेम-खण्डै: प्रचकुर्बहवो महेभ्याः । सत्स्वामिवात्सल्यमसंख्यमत्र विराजमाने गुरुराजकेस्मिन् ॥ ३९१ ।। पूजा विशिष्टा प्रतिषस्रमाई-ती सम्प्रजझे परमोत्सवेन । कियहिनान्येष सुमिष्टवाचा, नानोपदेशं ददिवांस्ततश्च ।। ३९२ ।। सच्चन्द्रताराऽऽधनुकूलघस्र, शस्ते मुहूः स हि पश्चमाङ्गम् ! आरब्धवान् सूरिवरः सटीक, श्रीविक्रमादित्यचरित्रकं च ॥ ३९३ ।। दिनाच्च तस्मात्प्रतिसब तत्र, ह्याचाम्ल-नीवी-समुपोपणानि | लग्नानि नित्यं भवितुं तदर्थे, तपोविशेषाणि यथाऽऽत्मशक्ति ।। ३९४ ॥ (भुजंगप्रयातम)-श्रुतज्ञानपूजां प्रचा: प्रभच्या, सुगन्धिप्रकर्ष प्रधूपं ददुश्च । अखण्डं प्रदीपं सदाऽकुर्वतेते, यथाशाखमेतद् व्यधुस्ते गुरूक्तम् ।। ३९५ ।।
(उपजातिः)-सन्मौक्तिकैस्तेऽरचयन्त नित्य, श्रीस्वस्तिक केतनमुन्नतं च । अपुस्फुरन् राजत-हेममुद्रा, उपाहरभि- | ।। ९८॥
For Private And Personal use only