________________
ShrMahavirJain AradhanaKendra
Acharya Su Kalissagaran Gyanmardi
SSSSORRIERHRIkc
चमाना गुरोः । ग्याख्यानाऽतिमहत्वमादरभराः पुखीजनास्तुष्ट-लात्वा श्रीफलसत्प्रभावनममी स्वं वं गृहं पेदिरे ॥३७२॥
(उपजातिः)-कियदिनान्यत्र जनानशेषान् , नानोपदेशैः प्रतिबोधयन्सः । आसीचतः पश्चिमदिग्विभागे, गव्यूतियुग्मात्परमस्ति नालम् ॥३७३।। तत्सीम्नि वर्वर्ति तलाइकैका, महत्तरा तां निकपा च रम्पम् । दादाजितः श्रीजिनदत्तसूरेः, स्थान, विचकास्ति दृश्यम् ॥३७४॥ महाप्रभावं परितोऽस्ति तच, प्राकारशोभां दधदद्वितीयम् । चैत्यदयं तत्र विलालसीति, मध्ये जिनादेः कुशलस्य सूरेः ॥३७५।। दादाजितश्चाऽस्ति विशालचैत्यं, तदम्य-पृष्ठ्योभयभागदेशे। यात्रार्थत(मत्राऽऽगतवासहेतोगृहाणि नेकानि महान्ति सन्ति ।।३७६।। निर्मातनामा कितभव्य-धर्म-शालाऽप्यनेका रचिताऽस्ति तत्र । इतोऽन्यदप्यस्ति विशेपश्य, स्थाने च तस्मिन्नति पावके हि ।। ३७७ ।। अतो ह्यसौ मूरिवरो विहृत्य, यात्रार्थमत्राऽऽगतवांश्चतुर्भिः । संवैध सत्रा महतोत्सवेन, द्वित्रांच घस्रानिह तस्थिवान् सः ॥ ३७८ ।। विधाय यात्रा पुनरेप विक-मादि पुरं प्रापदशेषसंधैः । पुनस्तपस्ये समुपाजगाम, दशैं तिथौ नालपुरं सुखेन ।। ३७९ ।। स्थित्वा श्यहं सोऽत्र मुखेन पश्चात् , समाययौ विक्रमपतनं सः । कियदिनानन्तरमेष रेल-दादाजिसन्दर्शनकर्तुकामः ॥ ३८० ॥ आगाच गङ्गासहरं सशिष्योऽ-सौ मासकल्पं विधिवद् व्यधच । भग्यांब सम्यक प्रतियोध्य तत्र, भिनासरं चाऽऽगतवान् विहत्य ।। ३८१ ।। (युग्मम् ) लोकाः ससरकारम प्रहृष्टाः, प्रवेशयामासुरतुच्छभक्त्या । व्यहं ज्यहं वा प्रतिबोध्य लोकान् , उद्रामपूर्व सरमाससाद ॥ ३८२ ॥ दादाविभु प्रक्षत तत्र मास-कल्यं च कृत्वा व्यहरच तस्मात् । भिनासरं नाम पुरं गच्छत् , प्राबोधयचाच जनांश्च भव्यान् ॥२८॥
१ "स्थानं सुरम्य विचकास्ति दृश्यम् " इति पाठः संभवति.
-
For Private And Personal Use Only