Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
ShrMahavirJain AradhanaKendra
Acharya Su Kalissagaran Gyanmardi
SSSSORRIERHRIkc
चमाना गुरोः । ग्याख्यानाऽतिमहत्वमादरभराः पुखीजनास्तुष्ट-लात्वा श्रीफलसत्प्रभावनममी स्वं वं गृहं पेदिरे ॥३७२॥
(उपजातिः)-कियदिनान्यत्र जनानशेषान् , नानोपदेशैः प्रतिबोधयन्सः । आसीचतः पश्चिमदिग्विभागे, गव्यूतियुग्मात्परमस्ति नालम् ॥३७३।। तत्सीम्नि वर्वर्ति तलाइकैका, महत्तरा तां निकपा च रम्पम् । दादाजितः श्रीजिनदत्तसूरेः, स्थान, विचकास्ति दृश्यम् ॥३७४॥ महाप्रभावं परितोऽस्ति तच, प्राकारशोभां दधदद्वितीयम् । चैत्यदयं तत्र विलालसीति, मध्ये जिनादेः कुशलस्य सूरेः ॥३७५।। दादाजितश्चाऽस्ति विशालचैत्यं, तदम्य-पृष्ठ्योभयभागदेशे। यात्रार्थत(मत्राऽऽगतवासहेतोगृहाणि नेकानि महान्ति सन्ति ।।३७६।। निर्मातनामा कितभव्य-धर्म-शालाऽप्यनेका रचिताऽस्ति तत्र । इतोऽन्यदप्यस्ति विशेपश्य, स्थाने च तस्मिन्नति पावके हि ।। ३७७ ।। अतो ह्यसौ मूरिवरो विहृत्य, यात्रार्थमत्राऽऽगतवांश्चतुर्भिः । संवैध सत्रा महतोत्सवेन, द्वित्रांच घस्रानिह तस्थिवान् सः ॥ ३७८ ।। विधाय यात्रा पुनरेप विक-मादि पुरं प्रापदशेषसंधैः । पुनस्तपस्ये समुपाजगाम, दशैं तिथौ नालपुरं सुखेन ।। ३७९ ।। स्थित्वा श्यहं सोऽत्र मुखेन पश्चात् , समाययौ विक्रमपतनं सः । कियदिनानन्तरमेष रेल-दादाजिसन्दर्शनकर्तुकामः ॥ ३८० ॥ आगाच गङ्गासहरं सशिष्योऽ-सौ मासकल्पं विधिवद् व्यधच । भग्यांब सम्यक प्रतियोध्य तत्र, भिनासरं चाऽऽगतवान् विहत्य ।। ३८१ ।। (युग्मम् ) लोकाः ससरकारम प्रहृष्टाः, प्रवेशयामासुरतुच्छभक्त्या । व्यहं ज्यहं वा प्रतिबोध्य लोकान् , उद्रामपूर्व सरमाससाद ॥ ३८२ ॥ दादाविभु प्रक्षत तत्र मास-कल्यं च कृत्वा व्यहरच तस्मात् । भिनासरं नाम पुरं गच्छत् , प्राबोधयचाच जनांश्च भव्यान् ॥२८॥
१ "स्थानं सुरम्य विचकास्ति दृश्यम् " इति पाठः संभवति.
-
For Private And Personal Use Only

Page Navigation
1 ... 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144