Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Shri Mahavir Jain Aradhana Kendra
श्रीजिन
कृपाचन्द्र
सूरिचरित्रम् ॥ ९७ ॥
www.kobatirth.org
तद्यौवराज्यं भजते महौजा, विपक्षकक्षौघतनूनपात्सः । गङ्गाहरिः सद्गुणताऽभिरामः संग्रामजेता हनुमानवा ॥ ३६१ ॥ इत्थं महाऽऽडम्बरतः प्रवेशं कुर्वन् महीयान् जिनकीर्तिस्वरिः । तस्मिन् पुरे विक्रमपूर्वके हि, स्त्रीपुंसवृन्देरभिवन्द्यमानः ।। ३६२ ।। शोभां पुरस्याऽधिकसञ्जितस्य, सत्तोरणाऽऽद्यैः परिवीक्षमाणः । महाऽऽपणाऽऽसनगतोऽतिभक्त्या, पोपूज्यमानः सुचिरं गृहस्थैः ।। ३६३ ॥ जिनेशचैत्यान्यवलोकमानः, स रॉघणीत्याख्यचतुष्पथेन । नाहाटगूवाडमुहलिकायां क्रमागतः श्री ऋषभस्य चैत्ये || ३६४ ॥ (त्रिभिर्विशेषकम् ) युगाऽऽदिनाथं प्रविलोक्य भक्त्या स्तुत्वा तमागाद्वहिरेष यावत् । तावच्च सुश्रावकदानमल - स्तत्र स्थितः शङ्करदानजिच्च ।। ३६५ ।। जजल्पतुस्तं भगवन् ! किलेदं भव्यं विशालं भवनं मदीयम् । भवादृशां पावनपत्कजाना-मावासयोग्यं कृपया पुनीहि ।। ३६६ ।। ( युग्मम् ) सच्छिष्यवृन्दैः सह पार्श्ववर्तिन्यस्मिन् निवासं गुरुवर्य ! नूनम् । कुरुष्व संसारसमुद्रतारिन् । पवित्रय एवं तदवश्यमेव ।। ३६७ ॥ ( शाखिनी ) - ताभ्यामेवं प्रार्थ्यमानोऽसकौ हि, तस्मिन्नेवाऽगार आवासमीड्यः । शिष्यैः सर्वैः सार्धमाकृत्य पश्चात्, प्रोचैः पट्टे सन्निषण्णो महिषुः (मुनीशः) ।। ३६८ ।।
( उपजाति: ) - उपस्थितं तत्र चतुर्विधं श्री संघं पयोदध्वनिजित्सुवाचा । प्रारब्धवान्मङ्गलदेशनां स, महाविशाले रमणीयसौधे ॥ ३६९ ॥ ( मन्दाक्रान्ता ) - अर्हत्सिद्ध-प्रवचनमथाऽऽचार्यवर्य-प्रवृद्धोपाध्यायांस्तानखिलसुमुनीन् ज्ञान-हकूसद्विनीतीः । चारित्रं चाsतुलचलकरं ब्रह्मचर्यं क्रियां च व्यावर्णैप प्रथितविदुषामग्रणीः सूरिराजः || ३७० ॥ ( आर्या ) -- तपो गौतम - जिन चारित्रं ज्ञानं ह्यपूर्वश्रुतं तीर्थम् । इति विंशतिपदकानां स्वरूपाऽऽदीन् वर्णयामास ।। ३७१ ॥ ( युग्मम् ) ( शार्दूलविक्रीडितम् ) --सुरेरास्यसुधामयूख- विगलद्धर्मोपदेशामृतम्, पायम्पायमशेषसभ्यनिवहा मोलु
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
सर्गः ।
॥ ९७ ॥

Page Navigation
1 ... 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144