Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
बीजिनरूपाचन्द्र-IN
सरिचरित्रम्
॥९८॥
आयिष्ट गङ्गासहरं स रेल-दादाप्रभु प्रेक्ष्य ततो विहृत्य । तद्विक्रम पत्तनमेत्य मूरि-गोगाऽभिधद्वारवरेण पुर्याः ।। ३८४ ।। हा चतुर्थ अन्तः प्रविष्टः पुरमध्यमार्गः, परिव्रजन सूरिवरः सशिष्यः। तद्राँघडीचौकवरं प्रपश्यन् , संधैश्चतुर्मिबहुलैः समेतः ।।३८५।। सर्गः। वेण्डाऽऽदिवाधैर्युगपनदद्भि-रर्कप्रमाणैर्निजतारनादैः । पुरीमशेषां परिपूरयद्भि-र्वाधिर्यमाप्ते सति सर्वलोके ॥ ३८६ ॥ क्रमेण नाहाटगुवाडसंज्ञ-मुहल्लिकायामृपभीयचैत्ये । समागतः श्रीऋषभप्रभूणा-मालोकनं सोऽकृत भूरिभक्त्या ॥ ३८७ ॥ (चतुर्भिः कलापकम् । प्रागुक्तसुश्रावकदानमल्ल-विशालहम्य मुनिवासयोग्ये । वर्षतुवासाऽर्हगुणैरुपेते, सन्तस्थिवाद्रीजिनकीर्तिमरिः ॥ ३८८ ॥ शराऽष्ट-नन्दक्षितिमानवर्षे, प्रावृट्चतुर्मासिकवासमेषः । तत्रैव चके सकलाऽऽगृहीतः, सूरी-| श्वरोऽसौ सह भूरिशिष्यैः ॥ ३८९ ॥ श्रद्धालवः श्राद्धगणा अशेषाः, प्रोत्साहवन्तो बहुसत्तपांसि । स्त्रियः पुमांसश्च गरिष्ठभाव-रकार्युरेतद्गुरुराजपार्थे ॥ ३९० ॥ प्रभावना: श्रीफल-रूप्य-हेम-खण्डै: प्रचकुर्बहवो महेभ्याः । सत्स्वामिवात्सल्यमसंख्यमत्र विराजमाने गुरुराजकेस्मिन् ॥ ३९१ ।। पूजा विशिष्टा प्रतिषस्रमाई-ती सम्प्रजझे परमोत्सवेन । कियहिनान्येष सुमिष्टवाचा, नानोपदेशं ददिवांस्ततश्च ।। ३९२ ।। सच्चन्द्रताराऽऽधनुकूलघस्र, शस्ते मुहूः स हि पश्चमाङ्गम् ! आरब्धवान् सूरिवरः सटीक, श्रीविक्रमादित्यचरित्रकं च ॥ ३९३ ।। दिनाच्च तस्मात्प्रतिसब तत्र, ह्याचाम्ल-नीवी-समुपोपणानि | लग्नानि नित्यं भवितुं तदर्थे, तपोविशेषाणि यथाऽऽत्मशक्ति ।। ३९४ ॥ (भुजंगप्रयातम)-श्रुतज्ञानपूजां प्रचा: प्रभच्या, सुगन्धिप्रकर्ष प्रधूपं ददुश्च । अखण्डं प्रदीपं सदाऽकुर्वतेते, यथाशाखमेतद् व्यधुस्ते गुरूक्तम् ।। ३९५ ।।
(उपजातिः)-सन्मौक्तिकैस्तेऽरचयन्त नित्य, श्रीस्वस्तिक केतनमुन्नतं च । अपुस्फुरन् राजत-हेममुद्रा, उपाहरभि- | ।। ९८॥
For Private And Personal use only

Page Navigation
1 ... 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144