Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
San Mahavia Ardhana Kenda
www.kobatirtm.org
Acharys 5 kanssagan Gyanmand
चतथे?
श्रीजिनकपाचन्द्र
सरिचरित्रम्
॥९६॥
4%9454643
| सुपत्रं परिवाच्य संघ-चारित्रसरेजिनपूर्वकस्य । अजहषीद्भक्तिभरं च तस्मिन् , विभ्र चतुर्धा मुनिराजवर्य ॥ ३३७ ॥ सूरीश्वरो यहि पुरोपकण्ठं, समागमत्तहि समस्तसंघः। श्रीपूज्यपत्राधिकसम्प्रणुन-श्चतुर्विधस्तयतिमण्डली च ॥ ३३८ ॥ सौवर्णयष्टि-ध्वज-शङ्क-वेण्ड-भेर्यानकाऽऽद्युष्णमयूखमात्रैः । वाद्यैरनेकैः प्रविभूषिताऽश्वः, प्रत्यागमं ते व्यदधुर्गुरूणाम् ॥ ३३९ ।। । | यथाविधानं सकलोऽपि संघो, विधाय तद्वन्दनमादरेण । सहैव तं श्रीगुरुराजवर्य, प्रावी विशद् विक्रमपत्ननान्तः ॥ ३४०।।
दैये च तस्या परिवर्ति पुर्याः, क्रोशत्रयांऽशद्वयसं महत्या: । तावत्प्रमाणा परिणाहताऽस्या, सद्राजधान्या: सुषमामितायाः ४॥ ३४१ ॥ भिन्नासरेशानदिशिस्थनूत्न-भूपालवासाद्गणने तु सा पूः । गन्यूतिकाऽऽयामवती लसन्ती, विशालतां क्रोशमितां विधचे ॥३४२।। नाम्ना मुहल्लेतिविभक्तिरत्र, जिनेशचैत्यानि महान्ति चाऽष्टौ । शरत्रिदंमानि च मन्दिराणि, सर्वाणि जैनानि लसन्ति तत्र ॥३४३ । सोपाश्रया जैनिकधर्मशाला:, प्रायेण पञ्चाशदिहाऽऽविभान्ति । वसन्ति लोकाः सकला द्विलक्षं, सर्वे धनाssख्या निजधर्मरक्ताः ।। ३४४ ॥ तस्यां चतुर्दिक्षु महान्ति सन्ति, निर्वाणधामानि महागुरूणाम् । प्राच्यां दिशि श्रीजिनदत्तमूरे| युगप्रधानस्य महीयसस्तत् ।। ३४५ ।। तत्पत्तनं हर्षपुराऽभिधानं, वापीसुकूपोपवनाभिरामम् । सद्भिगृहस्थरतिशोममानं, सद्धर्मकर्माऽऽरतमानवाऽऽयम् ॥ ३४६ ।। अकबराऽऽख्यक्षितिपालकस्य, प्रबोधकश्रीजिनचन्द्रसूरेः । निर्वाणभूमिर्दिशि दक्षिणस्यां, नाटताख्ये नगरेऽस्ति रम्यम् (म्या) ॥ ३४७॥ दिशि प्रतीच्या परिवर्ति तस्य, श्रीमअिनाऽऽदेः कुशलस्य सूरेः । देराउराऽऽख्ये नगरे विशालं, निर्वाणधामाऽधिक शोभमानम् ।। ३४८ ॥ भालस्थलस्थापितरत्नशालि-अख्यातिमच्छीजिनचन्द्रसूरेः । कौवेरिकायां दिशि वर्तमानं, दिल्लीपुरे राजति धाम तद्धि ॥ ३४९ ॥ यथा चतुर्दिक्षु चतुर्दिगीश-विमान
CARXXRESEARC%
॥९६॥
For Private And Personal use only

Page Navigation
1 ... 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144