Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri
View full book text
________________
Sen kena
Acharya Sun Kallssagaran Gyanmandi
श्रीजिन
दा | दिचारूत्सवतः प्रविश्य । महोपदेशैः प्रतिबोध्य भव्यान् , प्रभातकाले व्यहरततोऽयम् ॥३१॥ प्रैद्देशनोकं पुरमेष सरिः, कपाचन्द्र-1
पुरीजनाऽऽरब्धमहोत्सवेन । पुरं प्रविष्टः सकलानतीत् , सुधोपमाभिर्निजदेशनाभिः ॥ ३११ ॥ तृतीयघले समुपेयिवान् स, परि- आऊपुरं भूरिसुशिष्यजुष्टः । तत्पौरलोका महतोत्सवेन, प्रावेशयस्तं पुरमादरेण ॥ ३१२ ॥ जिनेशमालोक्य मुदाऽसको हि, चरित्रम्
प्रमोधयन् भव्यजनान्महीयान् । द्वित्री(त्र)व घस्राञ्जनताऽऽगृहीतो, व्यश्राम्यदस्मिनगरे सशिष्यः ॥३१३॥ ततो विहृत्याऽऽग
मदेष जेग-लाख्यं पुरं तत्र जना अपूर्वम् । चक्रुः प्रवेशोत्सवमस्य सुरेः, सोऽपि प्रबोध ददिवानथैषाम् ॥ ३१४ ।। य: ॥९५॥
पाँच-धोरानगरान्तराले. ठाणीत्यपाख्यो जनतानिवासः । तमध्यतिष्ठदिनमेकमेष, आगाचता पाँचपुरं सशिष्यः ।। ३१५ ॥ अनेकवादित्रनिनादपूर्व, पुरान्तराविश्य गरिष्ठसरिः । सचैत्यमागत्य जिनं विलोक्य, लोकानुपादिश्य ततो विजड़े ।। ३१६ ॥ अथाऽऽगमत्तत् किसनासरं स, पौरास्तमर्थ्य परमोत्सवेन । प्रावेशयन् मरिवरस्ततोऽत्र, विशुद्धधर्म समुपादिदेश ।। ३१७ ॥ आयातवान् देसलयुकसरं स, कुर्वन् विहार सह सर्वशिष्यैः । समुत्सवः पौरकतैरपूर्वः, प्रविश्य तत्रोपदिदेश सरि ॥ ३१८॥ विहारमार्गस्थितदेशणोक-पुरं समासादितवांस्ततोऽयम् । अत्र स्थिता विक्रमपत्तनेश-कुलप्रपूज्या प्रथिता च कर्णी ॥ ३१९ ॥ तत्रत्यसंघो गुरुराजमेतं, वाचाऽऽदिभिश्वारुमहोत्सवं हि । वितत्य गत्वाऽभिमुखं सहर्ष, आनेष्ट पुर्यां सह भूरिलोकैः ।। ३२०॥ सूरीश्वरोऽप्यत्र जिनेश्वरस्य, विलोकनं भक्तिभरेण कृत्वा । प्रारब्धवांश्चारुमहोपदेशं, स्वधर्मदादोऽधिकवृद्धिकारम् ।। ३२१ ।। अत्राऽऽगता विक्र(म)पत्तनीयाः, श्राद्धा गरिष्ठा गुरुवन्दनाय । इतो विहत्याऽखिललोकवन्ध, उद्रामपूर्व सरमाजगाम ॥३२२॥ सहर्षमेतत्पुरवासिनोऽपि, पेण्डाऽऽदिभिस्तं पुरमानयन्त । महाऽऽसनाऽऽसीन उपादिशरस, धर्म चतुधों जिनकीर्तिबरि
का॥९५॥
For Private And Personal use only

Page Navigation
1 ... 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144