Book Title: Jinkrupachandrasurishwar Charitram
Author(s): Jaysagarsuri
Publisher: Jaysagarsuri

View full book text
Previous | Next

Page 90
________________ SinMahavir.jan AradhanaKendra www.kobatirtm.org Acharys Shun Kaliassagaran Gyanmandi 44560426* &ामेदं, प्रतिदिवसमकार्पुर्वीतरागस्य सर्वे ॥ २९८ ॥ निशि च विदधिरे ते भावनां शर्मदात्री, तनुरचनमपूर्व दर्शकाऽऽनन्ददायि । जिनवरविभुमूर्त रम्यनीराजनाऽऽदि, प्रथितसकलवादित्राणि सनादयन्तः ॥ २९९ ।। (उपजातिः)-चकुस्ततस्ते रमणीयवारि-यात्रामपूर्वां रथवेदिकाऽऽदि । चचाल तस्यामतिसञ्जितं हि, जिनेन्द्रमूर्तिप्रबिराजमानम् ॥३००। वेण्डाऽऽदिवादिगणेषु तस्यां, नानद्यमानेषु विलासिनीनाम् । यूथेषु गायत्सु तुरङ्गमेघु, चलत्सु नेपथ्यविभूपितेषु, ॥ ३०१ ॥ इत्थं महाऽऽडम्बरतचलित्वा, ग्रामाद्वहिर्दीर्षितटाकतीरम् । आगत्य गङ्गाऽऽदिकतीर्थमष्टोत्तरं शतं तत्र विशेषमन्त्रैः ॥ ३०२ ॥ आवाह्य तावत्कलशास्तदीय-जलेन भृत्वा प्रविधाय तत्र । खात्रार्चनं तीर्थजलेन भूयो भृतांश्च कुम्भान् सघवाङ्गनानाम् ।। ३०३ ।। कुमारिकाणां च शिरासु धृत्वा, निवर्तमाना मुदिताश्च सर्वे | प्रागुक्तवाद्याऽऽदिमहामहेन, स्नात्रस्थले तत्र सुखेन चाऽऽगुः॥३०४॥ (चतुर्मिः कलापकम् )(मालिनी)-समवसरणमाप्ताः कुम्भकान् वारिपूर्णा-छुचिभुवि विनिधायैकान्तदेशे खियस्ताः । तदनु सकललोकाचाऽऽददुः सत्प्रभाव-नमथ गृहमगुस्ते मोदमानाः समस्ताः ॥ ३०५॥ (उपजातिः)-दिनेऽग्रिमे तीर्थजलेन तेन, स्नात्रप्रपूजा महती बभूव । सायन्तनं भोजनमप्यपूर्व, साधर्मिकाणामभवत्समेषाम् ॥३०६।। (वंशस्थ)-प्रभावनाऽशेष(नां सर्व)जनेभ्य आदरात्, प्रदत्तवानिम्यगणो विशेषतः। बभूव चेत्थं युपधानसत्तपो-महोत्सवस्तत्र सुचारुरुजवलः ॥ ३०७॥ (उपजातिः)-अथाऽसको विंशतिवासराणि, स्थित्वा तपोमेचकधातिध्याम् । संधैश्चतुर्भिः सह सरिराज-चक्रे विहारं फलवर्द्धिपुर्याः ॥ ३०८ । आगात् खिचन्दाऽभिधपत्तनं स, सुसत्कृतः पौरजनैरशेषः । सद्देशनामिः सकलान् प्रतये, प्रगे व्यहार्षीत्तत एप मूरिः॥३०९।। ऐद्धोलियाऽऽरख्यं नगरं ततोऽसौ, वाद्याऽऽ C4 For Private And Personal use only

Loading...

Page Navigation
1 ... 88 89 90 91 92 93 94 95 96 97 98 99 100 101 102 103 104 105 106 107 108 109 110 111 112 113 114 115 116 117 118 119 120 121 122 123 124 125 126 127 128 129 130 131 132 133 134 135 136 137 138 139 140 141 142 143 144