________________
SinMahavir.jan AradhanaKendra
www.kobatirtm.org
Acharys Shun Kaliassagaran Gyanmandi
44560426*
&ामेदं, प्रतिदिवसमकार्पुर्वीतरागस्य सर्वे ॥ २९८ ॥ निशि च विदधिरे ते भावनां शर्मदात्री, तनुरचनमपूर्व दर्शकाऽऽनन्ददायि । जिनवरविभुमूर्त रम्यनीराजनाऽऽदि, प्रथितसकलवादित्राणि सनादयन्तः ॥ २९९ ।।
(उपजातिः)-चकुस्ततस्ते रमणीयवारि-यात्रामपूर्वां रथवेदिकाऽऽदि । चचाल तस्यामतिसञ्जितं हि, जिनेन्द्रमूर्तिप्रबिराजमानम् ॥३००। वेण्डाऽऽदिवादिगणेषु तस्यां, नानद्यमानेषु विलासिनीनाम् । यूथेषु गायत्सु तुरङ्गमेघु, चलत्सु नेपथ्यविभूपितेषु, ॥ ३०१ ॥ इत्थं महाऽऽडम्बरतचलित्वा, ग्रामाद्वहिर्दीर्षितटाकतीरम् । आगत्य गङ्गाऽऽदिकतीर्थमष्टोत्तरं शतं तत्र विशेषमन्त्रैः ॥ ३०२ ॥ आवाह्य तावत्कलशास्तदीय-जलेन भृत्वा प्रविधाय तत्र । खात्रार्चनं तीर्थजलेन भूयो भृतांश्च कुम्भान् सघवाङ्गनानाम् ।। ३०३ ।। कुमारिकाणां च शिरासु धृत्वा, निवर्तमाना मुदिताश्च सर्वे | प्रागुक्तवाद्याऽऽदिमहामहेन, स्नात्रस्थले तत्र सुखेन चाऽऽगुः॥३०४॥ (चतुर्मिः कलापकम् )(मालिनी)-समवसरणमाप्ताः कुम्भकान् वारिपूर्णा-छुचिभुवि विनिधायैकान्तदेशे खियस्ताः । तदनु सकललोकाचाऽऽददुः सत्प्रभाव-नमथ गृहमगुस्ते मोदमानाः समस्ताः ॥ ३०५॥
(उपजातिः)-दिनेऽग्रिमे तीर्थजलेन तेन, स्नात्रप्रपूजा महती बभूव । सायन्तनं भोजनमप्यपूर्व, साधर्मिकाणामभवत्समेषाम् ॥३०६।। (वंशस्थ)-प्रभावनाऽशेष(नां सर्व)जनेभ्य आदरात्, प्रदत्तवानिम्यगणो विशेषतः। बभूव चेत्थं युपधानसत्तपो-महोत्सवस्तत्र सुचारुरुजवलः ॥ ३०७॥ (उपजातिः)-अथाऽसको विंशतिवासराणि, स्थित्वा तपोमेचकधातिध्याम् । संधैश्चतुर्भिः सह सरिराज-चक्रे विहारं फलवर्द्धिपुर्याः ॥ ३०८ । आगात् खिचन्दाऽभिधपत्तनं स, सुसत्कृतः पौरजनैरशेषः । सद्देशनामिः सकलान् प्रतये, प्रगे व्यहार्षीत्तत एप मूरिः॥३०९।। ऐद्धोलियाऽऽरख्यं नगरं ततोऽसौ, वाद्याऽऽ
C4
For Private And Personal use only