________________
Shri Mahavir Jain Aradhana Kendra
भीजिनकृपाचन्द्रसूरि
चरित्रम्
॥९४॥
www.kobatirth.org
कवर्णा रुचिरप्रभासः ।। २८६ ।। अनेकतत्स्थालमुपस्कृतास्ता - श्रीनांशुकाऽशेष विभूषणाऽयैः । मौलौ दधानाः सधवाः सुवर्णा, मन्दं व्रजन्त्यः सुषमामगच्छन् ॥ २८७ ॥ मिष्टस्वरैर्धवलमङ्गलगीतमुचैर्गायन्त्य उज्ज्वलतरच्छविभासमानाः । चेतोहरं श्रवणतर्पणकारि पुंसां, चेलुः सुधांशुवदनाः पुरतः कियत्यः ॥ २८८ ॥ वेण्डाऽऽदिकाऽर्कप्रमितप्रवाद्य-नादोत्थवाधिर्यमुपानयन्ती । दिशः समस्ता जनता प्रमाण वर्या चचालाऽत्र महोत्सवे हि ॥ २८९ ॥ पुर्याश्च मध्यस्थितराजमार्गे - र्बम्भ्रम्यमाणा दिशि दक्षिणस्याम् । ग्रामाद्वहिर्दीर्घतटाकपालो पर्येत्य तस्थौ रथवेदिकाऽऽदि ।। २९० ॥
( शालिनी ) - श्रीमद्गोडीपार्श्वनाथप्रभ्रूणां रम्यं चैत्यं गौरवं मन्दिरञ्च । विभ्राजेते यत्र तत्र प्रदेशे, शान्तिस्नात्रं पूजन सम्बभूव ।। २९१ ॥ ( उपजातिः ) — निवृत्य सर्वा जनता ततश्च समागतोपाश्रयमत्र सूरिः । मालासमारोपण सर्व कृत्यं, तैः कारयित्वा शुभमुहूर्त्ते ॥ २९२ ॥ ताः सूरिमन्त्रेण च मन्त्रयित्वा प्रक्षिप्य वासं शिरसि प्रकामम् । सपत्निकानां प्रथमं च पुंसां, ततः कुमारीसघवाङ्गनानाम् ।। २९३ || अनूढपुंसामथ निर्घवाना - माचार्यवर्यः क्रमतः समेषाम् । आरोपयामास विशेषमाला, गुहस्य तिथ्यामसिते च पौषे ॥ २९४ ॥ (त्रिभिर्विशेषकम् ) ततश्च ते श्रीगुरुदेवमेनं, प्रणम्य चाऽऽदेशमनुष्य लात्वा । जिनाऽविनाथप्रविलोकनाय, चैत्यं ययुर्वाद्यनिनादपूर्वम् ॥ २९५ ॥ यावन्त आगुर्नगरान्तरीयाः, सम्बन्धिनः सद्मसु यस्य यस्य । सर्वोऽपि तांस्तान् निजशक्तियोग्य वस्त्राऽऽदिदानैः समतोषयश्च ।। २९६ ॥ सुस्वामिवात्सल्यमथो जिनेन्द्र-पूजां गरिष्ठां व्यदधुः प्रभक्त्या । प्रभावनां श्रीफलशर्कराऽऽदि-सवस्तुभिर्जीवदयां च तेनुः ॥ २९७ ॥
( मालिनी ) - समवसरणमेकं चर्कराञ्चकुरेते, सकलसुजनचित्ताssकर्षि लोकप्रशस्यम् । वसुदिनमिह यावत्पूजनं नैक
For Private And Personal Use Only
Acharya Shri Kallassagarsuri Gyanmandir
चतुर्थः सर्गः ।
॥ ९४ ॥